ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.
                             Dvādasamaṃ āḷavakasuttaṃ
     [838]   Evamme   sutaṃ   ekaṃ   samayaṃ  bhagavā  āḷaviyaṃ  viharati
āḷavakassa   yakkhassa   bhavane   .   atha   kho  āḷavako  yakkho  yena
bhagavā    tenupasaṅkami    upasaṅkamitvā    bhagavantaṃ   etadavoca   nikkhama
samaṇāti   .   sādhāvusoti   bhagavā   nikkhami   .   pavisa   samaṇāti .
Sādhāvusoti  bhagavā  pāvisi  .  dutiyampi  kho  āḷavako  yakkho  bhagavantaṃ
etadavoca   nikkhama   samaṇāti  .  sādhāvusoti  bhagavā  nikkhami  .  pavisa
samaṇāti   .   sādhāvusoti   bhagavā  pāvisi  .  tatiyampi  kho  āḷavako
yakkho   bhagavantaṃ   etadavoca   nikkhama  samaṇāti  .  sādhāvusoti  bhagavā
nikkhami. Pavisa samaṇāti. Sādhāvusoti bhagavā pāvisi.
     [839]   Catutthampi   kho   āḷavako  yakkho  bhagavantaṃ  etadavoca
nikkhama   samaṇāti   .   na  khvāhaṃ  āvuso  nikkhamissāmi  yante  karaṇīyaṃ
taṃ  karohīti  .  pañhaṃ  taṃ  samaṇa  pucchissāmi  sace  me  na  byākarissasi
cittaṃ  vā  te  khipissāmi  hadayaṃ vā te phālessāmi pādesu vā gahetvā
pāragaṅgāya  khipissāmīti  .  na  khvāhantaṃ āvuso passāmi sadevake loke
Samārake    sabrahmake    sassamaṇabrāhmaṇiyā    pajāya   sadevamanussāya
yo  me  cittaṃ  vā  khipeyya  hadayaṃ  vā  phāleyya pādesu vā gahetvā
pāragaṅgāya khipeyya apica tvaṃ āvuso puccha yadākaṅkhasīti.
     [840] Kiṃsūdha vittaṃ purisassa seṭṭhaṃ
                      kiṃsu suciṇṇaṃ sukhamāvahāti
                      kiṃsu have sādhutaraṃ rasānaṃ
                      kathaṃjīviṃ 1- jīvitamāhu seṭṭhanti.
     [841] Saddhīdha vittaṃ purisassa seṭṭhaṃ
                      dhammo suciṇṇo sukhamāvahāti
                      saccaṃ have sādhutaraṃ rasānaṃ
                      paññājīviṃ jīvitamāhu seṭṭhanti.
     [842] Kathaṃsu tarati oghaṃ                kathaṃsu tarati aṇṇavaṃ
               kathaṃsu dukkhamacceti              kathaṃsu parisujjhatīti.
     [843] Saddhāya tarati oghaṃ            appamādena aṇṇavaṃ
               viriyena dukkhamacceti           paññāya parisujjhatīti.
     [844] Kathaṃsu labhate paññaṃ             kathaṃsu vindate dhanaṃ
               kathaṃsu kittiṃ pappoti           kathaṃ mittāni ganthati
               asmā lokā paraṃ lokaṃ        kathaṃ pecca na socatīti.
     [845] Saddahāno arahataṃ            dhammaṃ nibbānapattiyā
@Footnote: 1 ghatvāvaggassa vittasutte kathaṃjīvīti ... paññājīvīti dissanti.
               Sussūsaṃ 1- labhate paññaṃ      appamatto vicakkhaṇo
               paṭirūpakārī dhuravā               uṭṭhātā vindate dhanaṃ
               saccena kittiṃ pappoti       dadaṃ mittāni ganthati
               yassete caturo dhammā         saddhassa gharamesino
               saccaṃ dhammo dhiti cāgo        sa ve pecca na socati
               iṅgha aññepi pucchassu      puthū samaṇabrāhmaṇe
               yadi saccā damā cāgā         khantyā bhiyyodha vijjatīti.
     [846] Kathaṃ nudāni puccheyyaṃ           puthū samaṇabrāhmaṇe
               yohaṃ ajja pajānāmi          yo attho samparāyiko
               atthāya vata me buddho        vāsāyāḷavimāgamā 2-
               yohaṃ ajja pajānāmi          yattha dinnaṃ mahapphalaṃ
               so ahaṃ vicarissāmi             gāmā gāmaṃ purā puraṃ
               namassamāno sambuddhaṃ       dhammassa ca sudhammatanti.
                              Yakkhasaṃyuttaṃ samattaṃ.
                                     Tassuddānaṃ
         indako sakkasūci ca                 maṇibhaddo ca sānu ca
         piyaṅkarapunabbasu                     sudatto ca dve sukkā cīrā
         āḷavakena dvādasāti.
                     ------------
@Footnote: 1 Yu. sussūsā labhate paññā. 2 Yu. ...vimāgato.



             The Pali Tipitaka in Roman Character Volume 15 page 314-316. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=15&item=838&items=9              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=15&item=838&items=9&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=15&item=838&items=9              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=15&item=838&items=9              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=15&i=838              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=7749              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=7749              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :