ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.
                                  Tatiyaṃ tatiyadevasuttaṃ
     [912]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  vesāliyaṃ  viharati
mahāvane  kūṭāgārasālāyaṃ  .  atha  kho  mahalī  1-  licchavī  yena bhagavā
tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ  abhivādetvā  ekamantaṃ  nisīdi .
@Footnote: 1 Ma. Yu. sabbattha mahālī.
Ekamantaṃ  nisinno  kho  mahalī  licchavī  bhagavantaṃ  etadavoca diṭṭho vo 1-
bhante   2-  sakko  devānamindoti  .  diṭṭho  kho  me  mahali  sakko
devānamindoti  .  so  hi  nūna  bhante  sakkapaṭirūpako  bhavissati  duddaso
hi bhante sakko devānamindoti.
     [913]   Sakkañcāhaṃ   mahali   pajānāmi   sakkakaraṇe   ca  dhamme
yesañca    dhammānaṃ   samādinnattā   sakko   sakkattaṃ   ajjhagā   tañca
pajānāmi   .   sakko  mahali  devānamindo  pubbe  manussabhūto  samāno
magho   nāma   māṇavo   ahosi   tasmā   maghavāti   vuccati  .  sakko
mahali   devānamindo   pubbe   manussabhūto  samāno  pure  dānaṃ  adāsi
tasmā   purindadoti   vuccati   .   sakko   mahali  devānamindo  pubbe
manussabhūto    samāno    sakkaccaṃ    dānaṃ    adāsi   tasmā   sakkoti
vuccati   .   sakko   mahali   devānamindo  pubbe  manussabhūto  samāno
āvasathaṃ    adāsi    tasmā    vāsavoti   vuccati   .   sakko   mahali
devānamindo    sahassampi    atthānaṃ    muhuttena    cinteti    tasmā
sahassakkhoti   vuccati   .   sakkassa   mahali  devānamindassa  sujā  nāma
asurakaññā   pajāpatī   tasmā   sujampatīti   vuccati   .   sakko   mahali
devānamindo   devānaṃ   tāvatiṃsānaṃ  issariyādhipaccaṃ  rajjaṃ  kāreti  3-
tasmā devānamindoti vuccati.
     [914]   Sakkassa   mahali   devānamindassa   pubbe   manussabhūtassa
@Footnote: 1 Ma. kho. 2 Sī. Yu. diṭṭho no bhante bhagavatā. 3 Yu. kāresi.
Satta   vattapadāni   samattāni   samādinnāni  ahesuṃ  yesaṃ  samādinnattā
sakko  sakkattaṃ  ajjhagā  .  katamāni  satta  .  yāvajīvaṃ mātāpettibharo
assaṃ   yāvajīvaṃ   kule   jeṭṭhāpacāyī  assaṃ  yāvajīvaṃ  saṇhavāco  assaṃ
yāvajīvaṃ    apisuṇavāco    assaṃ   yāvajīvaṃ   vigatamalamaccherena   cetasā
agāraṃ   ajjhāvaseyyaṃ   muttacāgo   payatapāṇī  vossaggarato  yācayogo
dānasaṃvibhāgarato    yāvajīvaṃ    saccavāco   assaṃ   yāvajīvaṃ   akkodhano
assaṃ   sacepi  me  kodho  uppajjeyya  khippameva  naṃ  paṭivineyyanti .
Sakkassa   mahali   devānamindassa   pubbe   manussabhūtassa   imāni   satta
vattapadāni    samattāni    samādinnāni    ahesuṃ   yesaṃ   samādinnattā
sakko sakkattaṃ ajjhagāti.
     [915] Idamavoca .pe.
               Mātāpettibharaṃ jantuṃ            kule jeṭṭhāpacāyinaṃ
               saṇhaṃ sakhilasambhāsaṃ              pesuṇeyyappahāyinaṃ
               maccheravinaye yuttaṃ                 saccaṃ kodhābhibhuṃ naraṃ
               taṃ ve devā tāvatiṃsā             āhu sappuriso itīti.



             The Pali Tipitaka in Roman Character Volume 15 page 337-339. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=15&item=912&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=15&item=912&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=15&item=912&items=4              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=15&item=912&items=4              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=15&i=912              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=8530              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=8530              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :