ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.

page346.

Dasamaṃ tatiyasakkanamassanasuttaṃ [938] Sāvatthīnidānaṃ . bhūtapubbaṃ bhikkhave sakko devānamindo mātaliṃ saṅgāhakaṃ āmantesi yojehi samma mātali sahassayuttaṃ ājaññarathaṃ uyyānabhūmiṃ gacchāma subhūmiṃ dassanāyāti . evaṃ bhaddantavāti kho bhikkhave mātali saṅgāhako sakkassa devānamindassa paṭissutvā sahassayuttaṃ ājaññarathaṃ yojetvā sakkassa devānamindassa paṭivedesi yutto kho te mārisa sahassayutto ājaññaratho yassadāni kālaṃ maññasīti . atha kho bhikkhave sakko devānamindo vejayantapāsādā orohanto añjaliṃ katvā sudaṃ bhikkhusaṅghaṃ namassati. [939] Atha kho bhikkhave mātali saṅgāhako sakkaṃ devānamindaṃ gāthāya ajjhabhāsi taṃ hi ete namasseyyuṃ pūtidehasayā narā nimuggā kuṇapasmete 1- khuppipāsā samappitā kiṃ nu tesaṃ pihayasi anāgārāna vāsava ācāraṃ isinaṃ brūhi taṃ suṇoma vaco tavāti. [940] Etaṃ tesaṃ pihayāmi anāgārāna mātali yamhā gāmā pakkamanti anapekkhā vajanti te na tesaṃ koṭṭhe openti na kumbhā na kaḷopiyaṃ paraniṭṭhitamesanā 2- tena yāpenti subbatā @Footnote: 1 Ma. kuṇapamhete Yu. kuṇapesavete. 2 Ma. Yu. ... mesānā.

--------------------------------------------------------------------------------------------- page347.

Sumantamantino dhīrā tuṇhībhūtā samañcarā devā viruddhā asurehi puthumaccā ca mātali aviruddhā viruddhesu attadaṇḍesu nibbutā sādānesu anādānā te namassāmi mātalīti. [941] Seṭṭhā hi kira lokasmiṃ ye tvaṃ sakka namassasi ahampi te namassāmi ye namassasi vāsavāti. [942] Idaṃ vatvāna maghavā devarājā sujampati bhikkhusaṅghaṃ namassitvā pamukho rathamāruhīti. Dutiyo vaggo. Tassuddānaṃ vatapadena 1- tayo vuttā daḷiddañca rāmaṇeyyakaṃ yajamānañca vandanā tayo sakkanamassanāti. @Footnote: 1 Yu. devā pana.


             The Pali Tipitaka in Roman Character Volume 15 page 346-347. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=15&item=938&items=5&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=15&item=938&items=5&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=15&item=938&items=5&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=15&item=938&items=5&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=15&i=938              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=8655              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=8655              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :