ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [276]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane anāthapiṇḍikassa ārāme.
     [277]  Tatra  kho  bhagavā  ...  mahāsamuddo  bhikkhave  upayanto
mahānadiyo      upayāpeti     mahānadiyo     upayantiyo     kunnadiyo
upayāpenti     kunnadiyo     upayantiyo    mahāsobbhe    upayāpenti
Mahāsobbhā   upayantā  kussobbhe  upayāpenti  evameva  kho  bhikkhave
avijjā   upayantī   saṅkhāre   upayāpeti  saṅkhārā  upayantā  viññāṇaṃ
upayāpenti    viññāṇaṃ    upayantaṃ    nāmarūpaṃ    upayāpeti    nāmarūpaṃ
upayantaṃ   saḷāyatanaṃ   upayāpeti   saḷāyatanaṃ   upayantaṃ  phassaṃ  upayāpeti
phasso  upayanto  vedanaṃ  upayāpeti  vedanā  upayantī  taṇhaṃ  upayāpeti
taṇhā     upayantī     upādānaṃ    upayāpeti    upādānaṃ    upayantaṃ
bhavaṃ   upayāpeti   bhavo   upayanto   jātiṃ   upayāpeti  jāti  upayantī
jarāmaraṇaṃ upayāpeti.
     [278]   Mahāsamuddo   bhikkhave  apayanto  mahānadiyo  apayāpeti
mahānadiyo   apayantiyo   kunnadiyo   apayāpenti   kunnadiyo  apayantiyo
mahāsobbhe     apayāpenti     mahāsobbhā    apayantā    kussobbhe
apayāpenti  evameva  kho  bhikkhave  avijjā apayantī saṅkhāre apayāpeti
saṅkhārā    apayantā    viññāṇaṃ    apayāpenti    viññāṇaṃ    apayantaṃ
nāmarūpaṃ    apayāpeti    nāmarūpaṃ    apayantaṃ    saḷāyatanaṃ    apayāpeti
saḷāyatanaṃ    apayantaṃ    phassaṃ   apayāpeti   phasso   apayanto   vedanaṃ
apayāpeti    vedanā   apayantī   taṇhaṃ   apayāpeti   taṇhā   apayantī
upādānaṃ    apayāpeti   upādānaṃ   apayantaṃ   bhavaṃ   apayāpeti   bhavo
apayanto     jātiṃ     apayāpeti     jāti     apayantī     jarāmaraṇaṃ
apayāpetīti. Navamaṃ.



             The Pali Tipitaka in Roman Character Volume 16 page 144-145. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=16&item=276&items=3&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=16&item=276&items=3              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=16&item=276&items=3&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=16&item=276&items=3&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=16&i=276              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=3139              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=3139              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :