ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [279]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  rājagahe  viharati
Veḷuvane   kalandakanivāpe  .  tena  kho  pana  samayena  bhagavā  sakkato
hoti    garukato    mānito   pūjito   apacito   lābhī   cīvarapiṇḍapāta-
senāsanagilānapaccayabhesajjaparikkhārānaṃ    bhikkhusaṅghopi    sakkato   hoti
garukato    mānito    pūjito   apacito   lābhī   cīvarapiṇḍapātasenāsana-
gilānapaccayabhesajjaparikkhārānaṃ    .    aññatitthiyā   pana   paribbājakā
asakkatā   honti   agarukatā   amānitā   apūjitā  anapacitā  alābhino
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ.
     [280]   Tena  kho  pana  samayena  susimo  paribbājako  rājagahe
paṭivasati   mahatiyā   paribbājakaparisāya   saddhiṃ   .   atha   kho  susimassa
paribbājakassa    parisā    susimaṃ   paribbājakaṃ   etadavocuṃ   ehi   tvaṃ
āvuso  susima  samaṇe  gotame  brahmacariyaṃ  cara  tvaṃ  dhammaṃ pariyāpuṇitvā
amhe  vāceyyāsi  1-  taṃ  mayaṃ  dhammaṃ  pariyāpuṇitvā  gihīnaṃ  bhāsissāma
evaṃ   mayampi   sakkatā   bhavissāma   garukatā  mānitā  pūjitā  apacitā
lābhino      cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānanti    .
Evamāvusoti   kho   susimo   paribbājako   sakāya  parisāya  paṭissutvā
yenāyasmā     ānando    tenupasaṅkami    upasaṅkamitvā    āyasmatā
ānandena   saddhiṃ   sammodi   sammodanīyaṃ   kathaṃ  sārāṇīyaṃ  vītisāretvā
ekamantaṃ   nisīdi   .   ekamantaṃ   nisinno   kho   susimo  paribbājako
āyasmantaṃ   ānandaṃ   etadavoca   icchāmahaṃ   āvuso  ānanda  imasmiṃ
dhammavinaye brahmacariyaṃ caritunti.
@Footnote: 1 Yu. vācessasi.
     [281]  Atha  kho  āyasmā  ānando  susimaṃ  paribbājakaṃ  ādāya
yena    bhagavā    tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā
ekamantaṃ   nisīdi   .   ekamantaṃ   nisinno   kho   āyasmā  ānando
bhagavantaṃ    etadavoca   ayaṃ   bhante   susimo   paribbājako   evamāha
icchāmahaṃ     āvuso    ānanda    imasmiṃ    dhammavinaye    brahmacariyaṃ
caritunti   .   tenahānanda  susimaṃ  pabbājethāti  .  alattha  kho  susimo
paribbājako bhagavato santike pabbajjaṃ alatthūpasampadaṃ.
     [282]  Tena  kho  pana  samayena sambahulehi kira 1- bhikkhūhi bhagavato
santike   aññā   byākatā   hoti   khīṇā   jāti   vusitaṃ   brahmacariyaṃ
kataṃ   karaṇīyaṃ   nāparaṃ   itthattāyāti   pajānāmāti   .   assosi  kho
āyasmā   susimo   sambahulehi   kira   bhikkhūhi  bhagavato  santike  aññā
byākatā    khīṇā    jāti   vusitaṃ   brahmacariyaṃ   kataṃ   karaṇīyaṃ   nāparaṃ
itthattāyāti   pajānāmāti   .  atha  kho  āyasmā  susimo  yena  te
bhikkhū    tenupasaṅkami    upasaṅkamitvā   tehi   bhikkhūhi   saddhiṃ   sammodi
sammodanīyaṃ   kathaṃ  sārāṇīyaṃ  vītisāretvā  ekamantaṃ  nisīdi  .  ekamantaṃ
nisinno   kho   āyasmā   susimo   te   bhikkhū  etadavoca  saccaṃ  kira
āyasmantehi    bhagavato    santike   aññā   byākatā   khīṇā   jāti
vusitaṃ   brahmacariyaṃ   kataṃ   karaṇīyaṃ  nāparaṃ  itthattāyāti  pajānāmāti .
Evamāvusoti.
     [283]  Api  nu  2-  tumhe  āyasmanto  evaṃ  jānantā  evaṃ
@Footnote: 1 Ma. Yu. kirasaddo natthi .  2 Ma. Yu. pana. evamuparipi.
Passantā   anekavihitaṃ   iddhividhaṃ   paccanubhotha   ekopi   hutvā  bahudhā
hotha   bahudhāpi   hutvā   eko   hotha  āvibhāvaṃ  tirobhāvaṃ  tirokuḍḍaṃ
tiropākāraṃ   tiropabbataṃ   asajjamānā   gacchatha   seyyathāpi   ākāse
paṭhaviyāpi    ummujjanimmujjaṃ    karotha    seyyathāpi    udake   udakepi
abhijjamāne   gacchatha   seyyathāpi   paṭhaviyaṃ  ākāsepi  pallaṅkena  kamatha
seyyathāpi    pakkhī    sakuṇo    imepi    candimasuriye    evaṃmahiddhike
evaṃmahānubhāve    pāṇinā   parimasatha   parimajjatha   yāva   brahmalokāpi
kāyena vasaṃ vattethāti. No hetaṃ āvuso.
     [284]  Api  nu  tumhe  āyasmanto evaṃ jānantā evaṃ passantā
dibbāya    sotadhātuyā   visuddhāya   atikkantamānusikāya   ubho   sadde
suṇātha dibbe ca mānuse ca ye dūre santike cāti. No hetaṃ āvuso.
     [285]  Api  nu  tumhe  āyasmanto evaṃ jānantā evaṃ passantā
parasattānaṃ   parapuggalānaṃ   cetasā  ceto  paricca  jānātha  sarāgaṃ  vā
cittaṃ    sarāgaṃ   cittanti   pajānātha   vītarāgaṃ   vā   cittaṃ   vītarāgaṃ
cittanti   pajānātha   sadosaṃ   vā   cittaṃ   sadosaṃ   cittanti  pajānātha
vītadosaṃ   vā   cittaṃ   vītadosaṃ   cittanti  pajānātha  samohaṃ  vā  cittaṃ
samohaṃ   cittanti   pajānātha   vītamohaṃ   vā   cittaṃ   vītamohaṃ  cittanti
pajānātha   saṅkhittaṃ   vā   cittaṃ   saṅkhittaṃ  cittanti  pajānātha  vikkhittaṃ
vā   cittaṃ   vikkhittaṃ   cittanti  pajānātha  mahaggataṃ  vā  cittaṃ  mahaggataṃ
cittanti    pajānātha    amahaggataṃ    vā    cittaṃ   amahaggataṃ   cittanti
Pajānātha   sauttaraṃ   vā   cittaṃ   sauttaraṃ  cittanti  pajānātha  anuttaraṃ
vā    cittaṃ    anuttaraṃ    cittanti   pajānātha   samāhitaṃ   vā   cittaṃ
samāhitaṃ    cittanti    pajānātha    asamāhitaṃ    vā   cittaṃ   asamāhitaṃ
cittanti   pajānātha   vimuttaṃ   vā   cittaṃ   vimuttaṃ   cittanti  pajānātha
avimuttaṃ   vā   cittaṃ   avimuttaṃ   cittanti   pajānāthāti  .  no  hetaṃ
āvuso.
     [286]  Api  nu  tumhe  āyasmanto evaṃ jānantā evaṃ passantā
anekavihitaṃ   pubbenivāsaṃ   anussaratha   seyyathīdaṃ   ekampi  jātiṃ  dvepi
jātiyo   tissopi   jātiyo   catassopi  jātiyo  pañcapi  jātiyo  dasapi
jātiyo    vīsampi   jātiyo   tiṃsampi   jātiyo   cattāḷīsampi   jātiyo
paññāsampi    jātiyo    jātisatampi    jātisahassampi    jātisatasahassampi
anekepi  saṃvaṭṭakappe  anekepi  vivaṭṭakappe  anekepi saṃvaṭṭavivaṭṭakappe
amutrāsiṃ     evaṃnāmo     evaṃgotto    evaṃvaṇṇo    evamāhāro
evaṃsukhadukkhapaṭisaṃvedī    evamāyupariyanto    so   tato   cuto   amutra
udapādiṃ   tatrāpāsiṃ   evaṃnāmo  evaṃgotto  evaṃvaṇṇo  evamāhāro
evaṃsukhadukkhapaṭisaṃvedī   evamāyupariyanto   so   tato  cuto  idhūpapannoti
iti   sākāraṃ   sauddesaṃ  anekavihitaṃ  pubbenivāsaṃ  anussarathāti  .  no
hetaṃ āvuso.
     [287]  Api  nu  tumhe  āyasmanto evaṃ jānantā evaṃ passantā
dibbena  cakkhunā  visuddhena  atikkantamānusakena  satte  passatha  cavamāne
Upapajjamāne    hīne   paṇīte   suvaṇṇe   dubbaṇṇe   sugate   duggate
yathākammūpage  satte  pajānātha  ime  vata  bhonto sattā kāyaduccaritena
samannāgatā   vacīduccaritena   samannāgatā   manoduccaritena   samannāgatā
ariyānaṃ    upavādakā    micchādiṭṭhikā    micchādiṭṭhikammasamādānā   te
kāyassa   bhedā   paraṃ  maraṇā  apāyaṃ  duggatiṃ  vinipātaṃ  nirayaṃ  upapannā
ime  vā  pana  bhonto  sattā  kāyasucaritena  samannāgatā  vacīsucaritena
samannāgatā     manosucaritena    samannāgatā    ariyānaṃ    anupavādakā
sammādiṭṭhikā    sammādiṭṭhikammasamādānā   te   kāyassa   bhedā   paraṃ
maraṇā   sugatiṃ  saggaṃ  lokaṃ  upapannāti  iti  dibbena  cakkhunā  visuddhena
atikkantamānusakena    satte   passatha   cavamāne   upapajjamāne   hīne
paṇīte   suvaṇṇe   dubbaṇṇe   sugate   duggate   yathākammūpage   satte
pajānāthāti. No hetaṃ āvuso.
     [288]  Api  nu  tumhe  āyasmanto evaṃ jānantā evaṃ passantā
ye   te   santā   vimokkhā  atikkamma  rūpe  āruppā  te  kāyena
phusitvā viharathāti. No hetaṃ āvuso.
     [289]   Etthadāni   āyasmanto  idañca  veyyākaraṇaṃ  imesañca
dhammānaṃ  asamāpatti  [1]-  idaṃ  no  āvuso  kathanti  .  paññāvimuttā
kho   mayaṃ   āvuso   susimāti   .   na   khvāhaṃ  imassa  āyasmantānaṃ
saṅkhittena    bhāsitassa    vitthārena   atthaṃ   ājānāmi   sādhu   me
āyasmanto  tathā  bhāsantu  yathā  2-  imassa  āyasmantānaṃ  saṅkhittena
@Footnote: 1 Yu. idante āvuso api pana tumhe āyasmanto evaṃ jānantā evaṃ passantā ye
@te santā vimokkhā atikkamma rūpe āruppā te kāyena passitvā viharathāti.
@no hetaṃ āvuso. etthadāni āyasmanto idañca veyyākaraṇaṃ imesañca dhammānaṃ
@asamāpatti .  2 Ma. Yu. yathāhaṃ.
Bhāsitassa   vitthārena   atthaṃ   ājāneyyanti   .  ājāneyyāsi  vā
tvaṃ  āvuso  susima  na  vā  tvaṃ  ājāneyyāsi  atha  kho paññāvimuttā
mayanti.
     [290]   Atha  kho  āyasmā  susimo  uṭṭhāyāsanā  yena  bhagavā
tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ  abhivādetvā  ekamantaṃ  nisīdi .
Ekamantaṃ   nisinno   kho   āyasmā   susimo   yāvatako  tehi  bhikkhūhi
saddhiṃ   ahosi   kathāsallāpo  taṃ  sabbaṃ  bhagavato  ārocesi  .  pubbe
kho    susima    dhammaṭṭhitiñāṇaṃ    pacchā   nibbāne   ñāṇanti   .   na
khvāhaṃ  bhante  imassa  bhagavatā  1-  saṅkhittena bhāsitassa vitthārena atthaṃ
ājānāmi   sādhu   me   bhante   bhagavā  tathā  bhāsatu  yathāhaṃ  imassa
bhagavatā 1- saṅkhittena bhāsitassa vitthārena atthaṃ ājāneyyanti.
     [291]   Ājāneyyāsi  vā  susima  na  vā  tvaṃ  ājāneyyāsi
atha   kho   dhammaṭṭhitiñāṇaṃ   pubbe   pacchā   nibbāne   ñāṇaṃ   .  taṃ
kiṃ   maññasi  susima  rūpaṃ  niccaṃ  vā  aniccaṃ  vāti  .  aniccaṃ  bhante .
Yaṃ   panāniccaṃ   dukkhaṃ   vā   taṃ   sukhaṃ  vāti  .  dukkhaṃ  bhante  .  yaṃ
panāniccaṃ    dukkhaṃ   vipariṇāmadhammaṃ   kallaṃ   nu   taṃ   samanupassituṃ   etaṃ
mama  esohamasmi  eso  me  attāti  .  no  hetaṃ  bhante. Vedanā
niccā   vā   aniccā   vāti   .   aniccā  bhante  .  yaṃ  panāniccaṃ
dukkhaṃ   vā   taṃ   sukhaṃ  vāti  .  dukkhaṃ  bhante  .  yaṃ  panāniccaṃ  dukkhaṃ
vipariṇāmadhammaṃ   kallaṃ   nu   taṃ   samanupassituṃ   etaṃ   mama   esohamasmi
@Footnote: 1 Yu. bhagavato.
Eso   me   attāti   .  no  hetaṃ  bhante  .  saññā  niccā  vā
aniccā   vāti   .   aniccā   bhante   .pe.  saṅkhārā  niccā  vā
aniccā   vāti   .   aniccā  bhante  .  yaṃ  panāniccaṃ  dukkhaṃ  vā  taṃ
sukhaṃ   vāti   .   dukkhaṃ   bhante  .  yaṃ  panāniccaṃ  dukkhaṃ  vipariṇāmadhammaṃ
kallaṃ  nu  taṃ  samanupassituṃ  etaṃ  mama  esohamasmi  eso  me attāti.
No   hetaṃ   bhante   .  viññāṇaṃ  niccaṃ  vā  aniccaṃ  vāti  .  aniccaṃ
bhante  .  yaṃ  panāniccaṃ  dukkhaṃ  vā  taṃ  sukhaṃ  vāti  .  dukkhaṃ  bhante.
Yaṃ    panāniccaṃ    dukkhaṃ    vipariṇāmadhammaṃ   kallaṃ   nu   taṃ   samanupassituṃ
etaṃ mama esohamasmi eso me attāti. No hetaṃ bhante.
     [292]   Tasmātiha   susima   yaṅkiñci   rūpaṃ  atītānāgatapaccuppannaṃ
ajjhattaṃ   vā  bahiddhā  vā  oḷārikaṃ  vā  sukhumaṃ  vā  hīnaṃ  vā  paṇītaṃ
vā   yaṃ   dūre   santike  vā  sabbaṃ  rūpaṃ  netaṃ  mama  nesohamasmi  na
meso    attāti    evametaṃ   yathābhūtaṃ   sammappaññāya   daṭṭhabbaṃ  .
Yākāci    vedanā   atītānāgatapaccuppannā   ajjhattā   vā   bahiddhā
vā   oḷārikā   vā  sukhumā  vā  hīnā  vā  paṇītā  vā  yā  dūre
santike   vā   sabbā   vedanā   netaṃ   mama  nesohamasmi  na  meso
attāti    evametaṃ   yathābhūtaṃ   sammappaññāya   daṭṭhabbaṃ   .   yākāci
saññā   .pe.   yekeci   saṅkhārā   atītānāgatapaccuppannā  ajjhattā
vā  bahiddhā  vā  oḷārikā  vā  sukhumā  vā  hīnā  vā  paṇītā  vā
ye   dūre   santike   vā   sabbe  saṅkhārā  netaṃ  mama  nesohamasmi
Na   meso   attāti   evametaṃ   yathābhūtaṃ   sammappaññāya  daṭṭhabbaṃ .
Yaṅkiñci    viññāṇaṃ    atītānāgatapaccuppannaṃ    ajjhattaṃ   vā   bahiddhā
vā  oḷārikaṃ  vā  sukhumaṃ  vā  hīnaṃ  vā  paṇītaṃ  vā  yaṃ  dūre  santike
vā   sabbaṃ   viññāṇaṃ   netaṃ   mama   nesohamasmi   na  meso  attāti
evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.
     [293]  Evaṃ  passaṃ  susima  sutavā  ariyasāvako  rūpasmiṃpi nibbindati
vedanāyapi    nibbindati   saññāyapi   nibbindati   saṅkhāresupi   nibbindati
viññāṇasmiṃpi    nibbindati    nibbindaṃ   virajjati   virāgā   vimuccati  .
Vimuttasmiṃ    vimuttamiti   1-   ñāṇaṃ   hoti   .   khīṇā   jāti   vusitaṃ
brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti.
     [294]  Jātipaccayā  jarāmaraṇanti  susima  passasīti. Evaṃ bhante.
Bhavapaccayā  jātīti  susima  passasīti  .  evaṃ  bhante  .  upādānapaccayā
bhavoti    susima    passasīti    .    evaṃ   bhante   .   taṇhāpaccayā
upādānanti   susima   passasīti   .   evaṃ   bhante   .  vedanāpaccayā
taṇhāti    ...    phassapaccayā    vedanāti    ...   saḷāyatanapaccayā
phassoti    ...   nāmarūpapaccayā   saḷāyatananti   ...   viññāṇapaccayā
nāmarūpanti   ...   saṅkhārapaccayā   viññāṇanti   ...   avijjāpaccayā
saṅkhārāti susima passasīti. Evaṃ bhante.
     [295]   Jātinirodhā  jarāmaraṇanirodhoti  susima  passasīti  .  evaṃ
@Footnote: 1 vimuttamhīti vā pāṭho.
Bhante  .  bhavanirodhā  jātinirodhoti  susima  passasīti  .  evaṃ  bhante.
Upādānanirodhā  bhavanirodhoti  ...  taṇhānirodhā  upādānanirodhoti ...
Vedanānirodhā  taṇhānirodhoti  ...  phassanirodhā  vedanānirodhoti  ...
Saḷāyatananirodhā  phassanirodhoti  ... Nāmarūpanirodhā saḷāyatananirodhoti ...
Viññāṇanirodhā  nāmarūpanirodhoti  ... Saṅkhāranirodhā viññāṇanirodhoti ...
Avijjānirodhā saṅkhāranirodhoti susima passasīti. Evaṃ bhante.
     [296]  Api  nu  kho  tvaṃ  susima  evaṃ  jānanto  evaṃ passanto
anekavihitaṃ   iddhividhaṃ  paccanubhosi  ekopi  hutvā  bahudhā  hosi  bahudhāpi
hutvā   eko   hosi   āvibhāvaṃ   tirobhāvaṃ   tirokuḍḍaṃ   tiropākāraṃ
tiropabbataṃ    asajjamāno    gacchasi   seyyathāpi   ākāse   paṭhaviyāpi
ummujjanimmujjaṃ    karosi    seyyathāpi   udake   udakepi   abhijjamāne
gacchasi   seyyathāpi   paṭhaviyaṃ   ākāsepi   pallaṅkena  kamasi  seyyathāpi
pakkhī    sakuṇo   imepi   candimasuriye   evaṃmahiddhike   evaṃmahānubhāve
pāṇinā    parimasasi    parimajjasi   yāva   brahmalokāpi   kāyena   vasaṃ
vattesīti. No hetaṃ bhante.
     [297]   Api   nu   tvaṃ  susima  evaṃ  jānanto  evaṃ  passanto
dibbāya     sotadhātuyā     visuddhāya     atikkantamānusikāya     ubho
sadde   suṇāsi   dibbe  ca  mānuse  ca  ye  dūre  santike  cāti .
No hetaṃ bhante.
     [298]   Api   nu   tvaṃ  susima  evaṃ  jānanto  evaṃ  passanto
parasattānaṃ   parapuggalānaṃ   cetasā   ceto   paricca   jānāsi   sarāgaṃ
vā   cittaṃ   sarāgaṃ   cittanti   pajānāsi   .pe.  avimuttaṃ  vā  cittaṃ
avimuttaṃ cittanti pajānāsīti. No hetaṃ bhante.
     [299]   Api   nu   tvaṃ  susima  evaṃ  jānanto  evaṃ  passanto
anekavihitaṃ   pubbenivāsaṃ   anussarasi   seyyathīdaṃ   ekampi  jātiṃ  .pe.
Iti    sākāraṃ   sauddesaṃ   anekavihitaṃ   pubbenivāsaṃ   anussarasīti  .
No hetaṃ bhante.
     [300]  Api  nu  tvaṃ  susima  evaṃ jānanto evaṃ passanto dibbena
cakkhunā   visuddhena  atikkantamānusakena  satte  passasi  cavamāne  .pe.
Yathākammūpage satte pajānāsīti. No hetaṃ bhante.
     [301]  Api  nu  tvaṃ  susima  evaṃ  jānanto  evaṃ  passanto ye
te  santā  vimokkhā  atikkamma  rūpe  āruppā  te  kāyena  phusitvā
viharasīti. No hetaṃ bhante.
     [302]  Etthadāni  susima  idañca  veyyākaraṇaṃ  imesañca  dhammānaṃ
asamāpatti   idaṃ   no   susima   kathanti  .  atha  kho  āyasmā  susimo
bhagavato   pādesu   sirasā   nipatitvā   bhagavantaṃ   etadavoca   accayo
maṃ   bhante   accagamā   yathābālaṃ   yathāmūḷhaṃ  yathāakusalaṃ  yvāhaṃ  evaṃ
svākkhāte   dhammavinaye   dhammatthenako   pabbajito   tassa  me  bhante
bhagavā accayaṃ accayato paṭiggaṇhātu āyatiṃ saṃvarāyāti.
     [303]   Taggha  taṃ  susima  accayo  accagamā  yathābālaṃ  yathāmūḷhaṃ
yathāakusalaṃ   yo   tvaṃ   evaṃ   svākkhāte   dhammavinaye  dhammatthenako
pabbajito    seyyathāpi    susima   coraṃ   āgucāriṃ   gahetvā   rañño
dasseyyuṃ   ayaṃ   te   deva   coro  āgucārī  imassa  yaṃ  icchasi  taṃ
daṇḍaṃ   paṇehīti   tamenaṃ   rājā   evaṃ   vadeyya   gacchatha   bho  imaṃ
purisaṃ   daḷhāya   rajjuyā   pacchābāhaṃ   gāḷhabandhanaṃ  bandhitvā  khuramuṇḍaṃ
karitvā     kharassarena     paṇavena     rathiyā    rathiyaṃ    siṅghāṭakena
siṅghāṭakaṃ  parinetvā  dakkhiṇena  dvārena  nikkhāmetvā dakkhiṇato nagarassa
sīsaṃ   chindathāti   tamenaṃ   rañño   purisā  daḷhāya  rajjuyā  pacchābāhaṃ
rathiyā   rathiyaṃ   siṅghāṭakena   siṅghāṭakaṃ  parinetvā  dakkhiṇena  dvārena
nikkhāmetvā   dakkhiṇato   nagarassa   sīsaṃ   chindeyyuṃ   taṃ   kiṃ   maññasi
susima     api     nu     so    puriso    tatonidānaṃ    dukkhadomanassaṃ
paṭisaṃvedayethāti 1-. Evaṃ bhante.
     [304]   Yaṃ   kho   so  susima  puriso  tatonidānaṃ  dukkhadomanassaṃ
paṭisaṃvedayetha   1-  yāva  evaṃ  svākkhāte  dhammavinaye  dhammatthenakassa
pabbajjā   ayaṃ   tato   dukkhavipākatarā   ca   kaṭukavipākatarā  ca  apica
vinipātāya   saṃvattati   yato   ca   kho   tvaṃ   susima  accayaṃ  accayato
disvā    yathādhammaṃ    paṭikarosi    tante    mayaṃ   paṭiggaṇhāma   vuḍḍhi
hesā    susima    ariyassa   vinaye   yo   accayaṃ   accayato   disvā
@Footnote: 1 Ma. Yu. paṭisaṃvediyethāti.
Yathādhammaṃ paṭikaroti āyatiṃ [1]- saṃvaraṃ āpajjatīti. Dasamaṃ.
                     Mahāvaggo sattamo.
                        Tassa uddānaṃ
         dve assutavatā vuttā       puttamaṃsena cāparaṃ
         atthirāgo ca nagaraṃ              sammasaṃ naḷakalāpiyaṃ
         kosambī upayanti ca            dasamo vutto susimenāti 2-.
                       ----------
@Footnote: 1 Ma. Yu. ca .  2 Ma. Yu. dasamo sūsimena cāti.



             The Pali Tipitaka in Roman Character Volume 16 page 145-157. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=16&item=279&items=26              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=16&item=279&items=26&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=16&item=279&items=26              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=16&item=279&items=26              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=16&i=279              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=3148              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=3148              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :