ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [28]   Evamme   sutaṃ   ekaṃ   samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa  ārāme  .  cattārome  bhikkhave  āhārā
bhūtānaṃ   vā   sattānaṃ   ṭhitiyā  sambhavesīnaṃ  vā  anuggahāya  .  katame
cattāro   .   kavaḷīkāro  1-  āhāro  oḷāriko  vā  sukhumo  vā
phasso    dutiyo    manosañcetanā    tatiyā    viññāṇaṃ    catutthaṃ  .
Ime   kho   bhikkhave  cattāro  āhārā  bhūtānaṃ  vā  sattānaṃ  ṭhitiyā
sambhavesīnaṃ vā anuggahāya.
     [29]  Ime  ca  2- bhikkhave cattāro āhārā kiṃnidānā kiṃsamudayā
kiṃjātikā    kiṃpabhavā   .   ime   cattāro   āhārā   taṇhānidānā
taṇhāsamudayā   taṇhājātikā   taṇhāpabhavā   .   taṇhā  cāyaṃ  bhikkhave
kiṃnidānā   kiṃsamudayā   kiṃjātikā   kiṃpabhavā   .   taṇhā  vedanānidānā
vedanāsamudayā  vedanājātikā  vedanāpabhavā  .  vedanā  cāyaṃ  bhikkhave
kiṃnidānā   kiṃsamudayā   kiṃjātikā   kiṃpabhavā   .   vedanā   phassanidānā
phassasamudayā    phassajātikā   phassapabhavā   .   phasso   cāyaṃ   bhikkhave
kiṃnidāno   kiṃsamudayo   kiṃjātiko   kiṃpabhavo   .  phasso  saḷāyatananidāno
saḷāyatanasamudayo    saḷāyatanajātiko   saḷāyatanapabhavo   .   saḷāyatanañcidaṃ
bhikkhave   kiṃnidānaṃ  kiṃsamudayaṃ  kiṃjātikaṃ  kiṃpabhavaṃ  .  saḷāyatanaṃ  nāmarūpanidānaṃ
nāmarūpasamudayaṃ   nāmarūpajātikaṃ   nāmarūpapabhavaṃ   .   nāmarūpañcidaṃ   bhikkhave
@Footnote: 1 Ma. kabaḷīkāro. Yu. kabaḷiṃkāro. evamuparipi .    2 Ma. casaddo natthi.

--------------------------------------------------------------------------------------------- page15.

Kiṃnidānaṃ kiṃsamudayaṃ kiṃjātikaṃ kiṃpabhavaṃ . nāmarūpaṃ viññāṇanidānaṃ viññāṇasamudayaṃ viññāṇajātikaṃ viññāṇapebhavaṃ . viññāṇañcidaṃ bhikkhave kiṃnidānaṃ kiṃsamudayaṃ kiṃjātikaṃ kiṃpabhavaṃ . viññāṇaṃ saṅkhāranidānaṃ saṅkhārasamudayaṃ saṅkhārajātikaṃ saṅkhārapabhavaṃ . saṅkhārā cime bhikkhave kiṃnidānā kiṃsamudayā kiṃjātikā kiṃpabhavā . saṅkhārā avijjānidānā avijjāsamudayā avijjājātikā avijjāpabhavā. {29.1} Iti kho bhikkhave avijjāpaccayā saṅkhārā saṅkhārapaccayā viññāṇaṃ .pe. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. [30] Avijjāya tveva asesavirāganirodhā saṅkhāranirodho saṅkhāranirodhā viññāṇanirodho .pe. evametassa kevalassa dukkhakkhandhassa nirodho hotīti. Paṭhamaṃ.


             The Pali Tipitaka in Roman Character Volume 16 page 14-15. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=16&item=28&items=3&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=16&item=28&items=3&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=16&item=28&items=3&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=16&item=28&items=3&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=16&i=28              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=578              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=578              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :