[478] Evamme sutaṃ ekaṃ samayaṃ bhagavā rājagahe viharati
veḷuvane .pe. atha kho āyasmā mahākassapo yena bhagavā
tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
[479] Ekamantaṃ nisinnaṃ kho āyasmantaṃ mahākassapaṃ bhagavā
etadavoca *- jiṇṇosidāni tvaṃ 1- kassapa garukāni ca te imāni
sāṇāni paṃsukūlāni nibbasanāni tasmātiha tvaṃ kassapa gahapatāni
ceva cīvarāni dhārehi nimantanāni ca bhuñjāhi mama [2]- santike viharāhīti.
Ahaṃ kho bhante dīgharattaṃ āraññiko 3- ceva āraññikattassa ca
vaṇṇavādī piṇḍapātiko ceva piṇḍapātikattassa ca vaṇṇavādī
paṃsukūliko ceva paṃsukūlikattassa ca vaṇṇavādī tecīvariko ceva
tecīvarikattassa ca vaṇṇavādī appiccho ceva appicchatāya ca
vaṇṇavādī santuṭṭho ceva santuṭṭhiyā ca vaṇṇavādī pavivitto
ceva pavivekassa ca vaṇṇavādī asaṃsaṭṭho ceva asaṃsaggassa ca
vaṇṇavādī āraddhaviriyo ceva viriyārambhassa ca vaṇṇavādīti.
[480] Kimpana tvaṃ kassapa atthavasaṃ sampassamāno dīgharattaṃ
āraññiko ceva āraññikattassa ca vaṇṇavādī.
[evaṃ peyyālo]
piṇḍapātiko ceva ... paṃsukūliko ceva ... tecīvariko ceva ...
Appiccho ceva ... santuṭṭho ceva ... Pavivittoceva ... Asaṃsaṭṭho
ceva ... Āraddhaviriyo ceva viriyārambhassa ca vaṇṇavādīti.
@Footnote: 1 Ma. jiṇṇosi tvaṃ . 2 Ma. Yu. ca . 3 Yu. āraññako. evamuparipi.
@* mīkārkṛ´์ khagœ edatavoca peḌna etadavoca
[481] Dve khvāhaṃ bhante atthavase sampassamāno dīgharattaṃ
āraññiko ceva āraññikattassa ca vaṇṇavādī .pe.
Piṇḍapātiko ceva ... paṃsukūliko ceva ... tecīvariko ceva ...
Appiccho ceva ... santuṭṭho ceva ... Pavivitto ceva ... Asaṃsaṭṭho
ceva ... āraddhaviriyo ceva viriyārambhassa ca vaṇṇavādī attano ca
diṭṭhadhammasukhavihāraṃ sampassamāno pacchimañca janataṃ anukampamāno
appevanāma pacchimā janatā diṭṭhānugatiṃ āpajjeyya 1- ye kira te
ahesuṃ buddhānubuddhasāvakā te dīgharattaṃ āraññikā ceva ahesuṃ
āraññikattassa ca vaṇṇavādino .pe. piṇḍapātikā ceva ahesuṃ ...
Paṃsukūlikā ceva ahesuṃ ... tecīvarikā ceva ahesuṃ ... appicchā
ceva ahesuṃ ... santuṭṭhā ceva ahesuṃ ... Pavivittā ceva ahesuṃ ...
Asaṃsaṭṭhā ceva ahesuṃ ... āraddhaviriyā ceva ahesuṃ viriyārambhassa
ca vaṇṇavādinoti te tathattāya paṭipajjissanti tesantaṃ bhavissati
dīgharattaṃ hitāya sukhāyāti ime kho ahaṃ bhante dve atthavase
sampassamāno dīgharattaṃ āraññiko ceva āraññikattassa ca
vaṇṇavādī piṇḍapātiko ceva ... paṃsukūliko ceva ... tecīvariko
ceva ... appiccho ceva ... Santuṭṭho ceva ... Pavivitto ceva ...
Asaṃsaṭṭho ceva ... Āraddhaviriyo ceva viriyārambhassa ca vaṇṇavādīti.
[482] Sādhu sādhu kassapa bahujanahitāya kira tvaṃ kassapa
@Footnote: 1 Ma. Yu. āpajjeyyuṃ.
Paṭipanno bahujanasukhāya lokānukampāya atthāya hitāya sukhāya
devamanussānaṃ tasmātiha tvaṃ kassapa sāṇāni ceva paṃsukūlāni
dhārehi nibbasanāni piṇḍāya carāhi araññeva 1- viharāhīti .
Pañcamaṃ.
The Pali Tipitaka in Roman Character Volume 16 page 238-240.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=16&item=478&items=5
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=16&item=478&items=5&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=16&item=478&items=5
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=16&item=478&items=5
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=16&i=478
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=4261
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=4261
Contents of The Tipitaka Volume 16
http://84000.org/tipitaka/read/?index_16
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com