ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.

page238.

[478] Evamme sutaṃ ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane .pe. atha kho āyasmā mahākassapo yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. [479] Ekamantaṃ nisinnaṃ kho āyasmantaṃ mahākassapaṃ bhagavā etadavoca *- jiṇṇosidāni tvaṃ 1- kassapa garukāni ca te imāni sāṇāni paṃsukūlāni nibbasanāni tasmātiha tvaṃ kassapa gahapatāni ceva cīvarāni dhārehi nimantanāni ca bhuñjāhi mama [2]- santike viharāhīti. Ahaṃ kho bhante dīgharattaṃ āraññiko 3- ceva āraññikattassa ca vaṇṇavādī piṇḍapātiko ceva piṇḍapātikattassa ca vaṇṇavādī paṃsukūliko ceva paṃsukūlikattassa ca vaṇṇavādī tecīvariko ceva tecīvarikattassa ca vaṇṇavādī appiccho ceva appicchatāya ca vaṇṇavādī santuṭṭho ceva santuṭṭhiyā ca vaṇṇavādī pavivitto ceva pavivekassa ca vaṇṇavādī asaṃsaṭṭho ceva asaṃsaggassa ca vaṇṇavādī āraddhaviriyo ceva viriyārambhassa ca vaṇṇavādīti. [480] Kimpana tvaṃ kassapa atthavasaṃ sampassamāno dīgharattaṃ āraññiko ceva āraññikattassa ca vaṇṇavādī. [evaṃ peyyālo] piṇḍapātiko ceva ... paṃsukūliko ceva ... tecīvariko ceva ... Appiccho ceva ... santuṭṭho ceva ... Pavivittoceva ... Asaṃsaṭṭho ceva ... Āraddhaviriyo ceva viriyārambhassa ca vaṇṇavādīti. @Footnote: 1 Ma. jiṇṇosi tvaṃ . 2 Ma. Yu. ca . 3 Yu. āraññako. evamuparipi. @* mīkār—kṛ´์ khagœ edatavoca peḌna etadavoca

--------------------------------------------------------------------------------------------- page239.

[481] Dve khvāhaṃ bhante atthavase sampassamāno dīgharattaṃ āraññiko ceva āraññikattassa ca vaṇṇavādī .pe. Piṇḍapātiko ceva ... paṃsukūliko ceva ... tecīvariko ceva ... Appiccho ceva ... santuṭṭho ceva ... Pavivitto ceva ... Asaṃsaṭṭho ceva ... āraddhaviriyo ceva viriyārambhassa ca vaṇṇavādī attano ca diṭṭhadhammasukhavihāraṃ sampassamāno pacchimañca janataṃ anukampamāno appevanāma pacchimā janatā diṭṭhānugatiṃ āpajjeyya 1- ye kira te ahesuṃ buddhānubuddhasāvakā te dīgharattaṃ āraññikā ceva ahesuṃ āraññikattassa ca vaṇṇavādino .pe. piṇḍapātikā ceva ahesuṃ ... Paṃsukūlikā ceva ahesuṃ ... tecīvarikā ceva ahesuṃ ... appicchā ceva ahesuṃ ... santuṭṭhā ceva ahesuṃ ... Pavivittā ceva ahesuṃ ... Asaṃsaṭṭhā ceva ahesuṃ ... āraddhaviriyā ceva ahesuṃ viriyārambhassa ca vaṇṇavādinoti te tathattāya paṭipajjissanti tesantaṃ bhavissati dīgharattaṃ hitāya sukhāyāti ime kho ahaṃ bhante dve atthavase sampassamāno dīgharattaṃ āraññiko ceva āraññikattassa ca vaṇṇavādī piṇḍapātiko ceva ... paṃsukūliko ceva ... tecīvariko ceva ... appiccho ceva ... Santuṭṭho ceva ... Pavivitto ceva ... Asaṃsaṭṭho ceva ... Āraddhaviriyo ceva viriyārambhassa ca vaṇṇavādīti. [482] Sādhu sādhu kassapa bahujanahitāya kira tvaṃ kassapa @Footnote: 1 Ma. Yu. āpajjeyyuṃ.

--------------------------------------------------------------------------------------------- page240.

Paṭipanno bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ tasmātiha tvaṃ kassapa sāṇāni ceva paṃsukūlāni dhārehi nibbasanāni piṇḍāya carāhi araññeva 1- viharāhīti . Pañcamaṃ.


             The Pali Tipitaka in Roman Character Volume 16 page 238-240. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=16&item=478&items=5&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=16&item=478&items=5&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=16&item=478&items=5&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=16&item=478&items=5&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=16&i=478              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=4261              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=4261              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :