ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [512]   Evamme   sutaṃ   ekaṃ   samayaṃ   āyasmā  mahākassapo
sāvatthiyaṃ   viharati   jetavane   anāthapiṇḍikassa   ārāme  .  atha  kho
Āyasmā    ānando    pubbaṇhasamayaṃ    nivāsetvā    pattacīvaramādāya
yenāyasmā    mahākassapo    tenupasaṅkami    upasaṅkamitvā   āyasmantaṃ
mahākassapaṃ    etadavoca   āyāma   bhante   kassapa   yena   aññataro
bhikkhunūpassayo   tenupasaṅkamissāmāti   .   gaccha   tvaṃ  āvuso  ānanda
bahukicco   tvaṃ   bahukaraṇīyoti   .   dutiyampi   kho  āyasmā  ānando
āyasmantaṃ   mahākassapaṃ   etadavoca   āyāma   bhante   kassapa   yena
aññataro   bhikkhunūpassayo   tenupasaṅkamissāmāti   .  gaccha  tvaṃ  āvuso
ānanda   bahukicco   tvaṃ   bahukaraṇīyoti   .   tatiyampi   kho  āyasmā
ānando    āyasmantaṃ    mahākassapaṃ    etadavoca    āyāma   bhante
kassapa yena aññataro bhikkhunūpassayo tenupasaṅkamissāmāti.
     [513]    Atha    kho    āyasmā    mahākassapo   pubbaṇhasamayaṃ
nivāsetvā    pattacīvaramādāya   āyasmatā   ānandena   pacchāsamaṇena
yena     aññataro     bhikkhunūpassayo     tenupasaṅkami     upasaṅkamitvā
paññatte  āsane  nisīdi  .  atha  kho  sambahulā  bhikkhuniyo  yenāyasmā
mahākassapo    tenupasaṅkamiṃsu    upasaṅkamitvā    āyasmantaṃ   mahākassapaṃ
abhivādetvā  ekamantaṃ  nisīdiṃsu  .  ekamantaṃ  nisinnā  kho tā bhikkhuniyo
āyasmā    mahākassapo    dhammiyā    kathāya   sandassesi   samādapesi
samuttejesi   sampahaṃsesi   .   atha   kho   āyasmā  mahākassapo  tā
bhikkhuniyo   dhammiyā   kathāya  sandassetvā  samādapetvā  samuttejetvā
sampahaṃsetvā uṭṭhāyāsanā pakkāmi.
     [514]   Atha   kho  thullatissā  bhikkhunī  anattamanā  anattamanavācaṃ
nicchāresi    kiṃ    pana    ayyo   mahākassapo   ayyassa   ānandassa
vedehamunino   sammukhā   dhammaṃ   bhāsitabbaṃ   maññati   seyyathāpi   nāma
sūcibāṇijako    sukhumasūcikārassa    santike   sūciṃ   vikketabbaṃ   maññeyya
evameva    ayyo   mahākassapo   ayyassa   ānandassa   vedehamunino
sammukhā   dhammaṃ   bhāsitabbaṃ   maññatīti   1-  .  assosi  kho  āyasmā
mahākassapo    thullatissāya   bhikkhuniyā   imaṃ   vācaṃ   bhāsamānāya  .
Atha   kho   āyasmā   mahākassapo   āyasmantaṃ   ānandaṃ   etadavoca
kiṃ   nu  kho  āvuso  ānanda  ahaṃ  sūcibāṇijako  tvaṃ  sūcikāro  udāhu
ahaṃ   sūcikāro   tvaṃ   sūcibāṇijakoti   .   khamatha   2-  bhante  kassapa
bālo mātugāmoti.
     [515]   Āgamehi   tvaṃ   āvuso   ānanda   mā  te  saṅgho
uttariṃ    upaparikkhi    taṃ   kiṃ   maññasi   āvuso   ānanda   api   nu
tvaṃ   bhagavato   sammukhā   bhikkhusaṅghe   upanīto  ahaṃ  bhikkhave  yāvadeva
ākaṅkhāmi   vivicceva   kāmehi   vivicca   akusalehi   dhammehi  savitakkaṃ
savicāraṃ   vivekajaṃ   pītisukhaṃ  paṭhamaṃ  jhānaṃ  upasampajja  viharāmi  ānandopi
bhikkhave   yāvadeva   ākaṅkhati   vivicceva   kāmehi   vivicca  akusalehi
dhammehi   savitakkaṃ   savicāraṃ   vivekajaṃ   pītisukhaṃ  paṭhamaṃ  jhānaṃ  upasampajja
viharatīti  .  no  hetaṃ  bhante  .  ahaṃ  kho  āvuso  bhagavato  sammukhā
bhikkhusaṅghe   upanīto   ahaṃ   bhikkhave   yāvadeva   ākaṅkhāmi  vivicceva
@Footnote: 1 Yu. maññātīti .  2 Ma. khama.
Kāmehi   vivicca   akusalehi  dhammehi  savitakkaṃ  savicāraṃ  vivekajaṃ  pītisukhaṃ
paṭhamaṃ    jhānaṃ    upasampajja   viharāmi   kassapopi   bhikkhave   yāvadeva
ākaṅkhati   vivicceva   kāmehi  vivicca  akusalehi  dhammehi  .pe.  paṭhamaṃ
jhānaṃ    upasampajja    viharatīti    .   [navannaṃ   anupubbavihārasamāpattīnaṃ
pañcannañca abhiññānaṃ evaṃ peyyālo].
     [516]   Taṃ  kiṃ  maññasi  āvuso  ānanda  api  nu  tvaṃ  bhagavato
sammukhā   bhikkhusaṅghe   upanīto   ahaṃ  bhikkhave  āsavānaṃ  khayā  anāsavaṃ
cetovimuttiṃ   paññāvimuttiṃ   diṭṭheva   dhamme   sayaṃ  abhiññā  sacchikatvā
upasampajja   viharāmi   ānandopi   bhikkhave   āsavānaṃ   khayā  anāsavaṃ
cetovimuttiṃ   paññāvimuttiṃ   diṭṭheva   dhamme   sayaṃ  abhiññā  sacchikatvā
upasampajja   viharatīti   .   no   hetaṃ   bhante  .  ahaṃ  kho  āvuso
bhagavato    sammukhā    bhikkhusaṅghe   upanīto   ahaṃ   bhikkhave   āsavānaṃ
khayā    anāsavaṃ    cetovimuttiṃ   paññāvimuttiṃ   diṭṭheva   dhamme   sayaṃ
abhiññā    sacchikatvā    upasampajja    viharāmi    kassapopi    bhikkhave
āsavānaṃ   khayā   anāsavaṃ   cetovimuttiṃ   paññāvimuttiṃ  diṭṭheva  dhamme
sayaṃ abhiññā sacchikatvā upasampajja viharatīti.
     [517]  Sattaratanaṃ  vā  so  1-  āvuso  nāgaṃ aḍḍhaṭṭhamaratanaṃ 2-
vā   tālapattikāya   chādetabbaṃ  maññeyya  yo  maṃ  3-  chahi  abhiññāhi
chādetabbaṃ   maññeyyāti   .   cavittha   ca   pana   thullatissā   bhikkhunī
brahmacariyamhāti. Dasamaṃ.
@Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi .  2 Yu. aḍḍhaṭṭharatanaṃ .  3 Ma. Yu. me.



             The Pali Tipitaka in Roman Character Volume 16 page 253-256. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=16&item=512&items=6              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=16&item=512&items=6&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=16&item=512&items=6              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=16&item=512&items=6              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=16&i=512              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=4380              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=4380              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :