ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [657]   Addasaṃ   bhikkhuniṃ   vehāsaṃ   gacchantiṃ   tassā  saṅghāṭipi
ādittā .pe. Pāpabhikkhunī ahosi. Aṭṭhamaṃ.
     [658]   Addasaṃ   sikkhamānaṃ   vehāsaṃ  gacchantiṃ  tassā  saṅghāṭipi
ādittā .pe. Pāpasikkhamānā ahosi. Navamaṃ.
     [659]   Addasaṃ   sāmaṇeraṃ   vehāsaṃ   gacchantaṃ  tassa  saṅghāṭipi
ādittā .pe. Pāpasāmaṇero ahosi. Dasamaṃ.
     [660]   Idhāhaṃ  āvuso  gijjhakūṭā  pabbatā  orohanto  addasaṃ
sāmaṇeriṃ   vehāsaṃ   gacchantiṃ   tassā  saṅghāṭipi  ādittā  sampajjalitā
sañjotibhūtā     pattopi     āditto     sampajjalito     sañjotibhūto
kāyabandhanampi    ādittaṃ   sampajjalitaṃ   sañjotibhūtaṃ   kāyopi   āditto
sampajjalito   sañjotibhūto   sā   sudaṃ   aṭṭassaraṃ   karoti   .   tassa
mayhaṃ   āvuso   etadahosi   acchariyaṃ   vata   bho   abbhūtaṃ   vata  bho
evarūpopi   nāma   satto   bhavissati  evarūpopi  nāma  yakkho  bhavissati
evarūpopi nāma attabhāvapaṭilābho bhavissatīti.
     [661]   Atha   kho   bhagavā   bhikkhū   āmantesi  cakkhubhūtā  vata
bhikkhave   sāvakā   viharanti   ñāṇabhūtā  vata  bhikkhave  sāvakā  viharanti
yatra   hi  nāma  sāvako  evarūpaṃ  ñassati  vā  dakkhati  vā  sakkhiṃ  vā
karissati  .  pubbeva  1-  me  sā  bhikkhave  sāmaṇerī  diṭṭhā ahosi.
Apicāhaṃ   na   byākāsiṃ   ahañcetaṃ   byākareyyaṃ  parepi  2-  me  na
saddaheyyuṃ   ye   me   na   saddaheyyuṃ   tesaṃ   taṃ   assa   dīgharattaṃ
@Footnote: 1 Yu. pubbepi .  2 Ma. Yu. pare ca.
Ahitāya    dukkhāya    .    esā    bhikkhave    sāmaṇerī   kassapassa
sammāsambuddhassa    pāvacane    pāpasāmaṇerī    ahosi    sā    tassa
kammassa    vipākena    bahūni    vassāni    bahūni    vassasatāni   bahūni
vassasahassāni     bahūni     vassasatasahassāni    niraye    pacittha    1-
tasseva     kammassa     vipākāvasesena    evarūpaṃ    attabhāvapaṭilābhaṃ
paṭisaṃvedayatīti. Ekādasamaṃ.
                    Dutiyavaggo dutiyo.
                       Tassa uddānaṃ
               kūpe nimuggo hi so paradāriko
               gūthakhādi ahu duṭṭhabrāhmaṇo
               nicchavitthī aticārinī ahu
               maṅguḷitthī ahu ikkhaṇitthikā 2-
               okilinī sapatiṃ karoti 3-
               sīsacchinno ahu coraghātako
               bhikkhu bhikkhunī sikkhamānā
               sāmaṇero atha sāmaṇerikā 4-
               kassapassa vinayassa 5- pabbajjaṃ 6-
               pāpakammaṃ akariṃsu tāvade 7-.
               Lakkhaṇasaṃyuttaṃ sattamaṃ samattaṃ.
                        -------
@Footnote: 1 Ma. pacitvā .  2 Yu. ikkhaṇitthi yā .  3 Ma. Yu. sapattaṅgārokiri .  4 Yu.
@sāmaṇeriyo. 5 Ma. Yu. vinayasmiṃ .  6 Yu. pabbajjuṃ .  7 Ma. Yu. itisaddo atthi.



             The Pali Tipitaka in Roman Character Volume 16 page 305-306. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=16&item=657&items=5              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=16&item=657&items=5&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=16&item=657&items=5              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=16&item=657&items=5              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=16&i=657              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :