ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [68]  Sāvatthiyaṃ  viharati  ...  jānatohaṃ bhikkhave passato āsavānaṃ
khayaṃ   vadāmi   no   ajānato   no   apassato   .   kiñca   bhikkhave
jānato   kiṃ  passato  āsavānaṃ  khayo  hoti  .  iti  rūpaṃ  iti  rūpassa
samudayo    iti   rūpassa   atthaṅgamo   .pe.   iti   vedanā   .pe.
Iti   saññā   .pe.   iti   saṅkhārā   .pe.   iti   viññāṇaṃ   iti
viññāṇassa   samudayo   iti   viññāṇassa   atthaṅgamoti   .   evaṃ  kho
bhikkhave jānato evaṃ passato āsavānaṃ khayo hoti.
     [69]  Yampi  taṃ  bhikkhave  khayasmiṃ  khaye  ñāṇaṃ  tampi  4- saupanisaṃ
vadāmi   no  anupanisaṃ  .  kā  ca  bhikkhave  khaye  ñāṇassa  upanisā .
@Footnote: 1 Ma. Yu. bhikkhave .   2 Ma. Yu. ayaṃ pāṭho natthi .    3 Ma. yesañca. Yu. yesañhi.
@4 Yu. taṃ.
Vimuttītissa   vacanīyaṃ   .  vimuttimpahaṃ  1-  bhikkhave  saupanisaṃ  vadāmi  no
anupanisaṃ  .  kā  ca  bhikkhave  vimuttiyā  upanisā. Virāgotissa vacanīyaṃ.
Virāgampahaṃ   bhikkhave   saupanisaṃ   vadāmi   no   anupanisaṃ   .   kā  ca
bhikkhave   virāgassa   upanisā   .   nibbidātissa  vacanīyaṃ  .  nibbidampahaṃ
bhikkhave    saupanisaṃ   vadāmi   no   anupanisaṃ   .   kā   ca   bhikkhave
nibbidāya     upanisā     .    yathābhūtañāṇadassanantissa    vacanīyaṃ   .
Yathābhūtañāṇadassanampahaṃ   bhikkhave   saupanisaṃ   vadāmi   no   anupanisaṃ  .
Kā    ca    bhikkhave   yathābhūtañāṇadassanassa   upanisā   .   samādhītissa
vacanīyaṃ. Samādhimpahaṃ bhikkhave saupanisaṃ vadāmi no anupanisaṃ.
     {69.1}  Kā  ca  bhikkhave  samādhissa upanisā. Sukhantissa vacanīyaṃ.
Sukhampahaṃ  bhikkhave  saupanisaṃ  vadāmi  no  anupanisaṃ . Kā ca bhikkhave sukhassa
upanisā   .   passaddhītissa   vacanīyaṃ   .  passaddhimpahaṃ  bhikkhave  saupanisaṃ
vadāmi   no   anupanisaṃ   .   kā  ca  bhikkhave  passaddhiyā  upanisā .
Pītītissa  vacanīyaṃ  .  pītimpahaṃ  bhikkhave  saupanisaṃ  vadāmi   no  anupanisaṃ.
Kā  ca  bhikkhave  pītiyā  upanisā  .  pāmujjantissa vacanīyaṃ. Pāmujjampahaṃ
bhikkhave    saupanisaṃ   vadāmi   no   anupanisaṃ   .   kā   ca   bhikkhave
pāmujjassa   upanisā   .   saddhātissa   vacanīyaṃ   .  saddhampahaṃ  bhikkhave
saupanisaṃ vadāmi no anupanisaṃ.
     {69.2}   Kā   ca   bhikkhave   saddhāya  upanisā  .  dukkhantissa
vacanīyaṃ   .   dukkhampahaṃ   bhikkhave   saupanisaṃ   vadāmi   no  anupanisaṃ .
Kā    ca   bhikkhave   dukkhassa   upanisā   .   jātītissa   vacanīyaṃ  .
@Footnote: 1 Ma. Yu. vimuttimpāhaṃ. evamīdisesu padesu.
Jātimpahaṃ   bhikkhave   saupanisaṃ   vadāmi   no   anupanisaṃ   .   kā   ca
bhikkhave   jātiyā   upanisā  .  bhavotissa  vacanīyaṃ  .  bhavampahaṃ  bhikkhave
saupanisaṃ  vadāmi  no  anupanisaṃ  .  kā  ca  bhikkhave  bhavassa  upanisā .
Upādānantissa   vacanīyaṃ   .   upādānampahaṃ   bhikkhave   saupanisaṃ  vadāmi
no  anupanisaṃ  .  kā  ca  bhikkhave  upādānassa  upanisā  .  taṇhātissa
vacanīyaṃ. Taṇhampahaṃ bhikkhave saupanisaṃ vadāmi no anupanisaṃ.
     {69.3}  Kā  ca  bhikkhave  taṇhāya  upanisā. Vedanātissa vacanīyaṃ
.pe.  phassotissa  vacanīyaṃ  ...  saḷāyatanantissa vacanīyaṃ ... Nāmarūpantissa
vacanīyaṃ   ...   viññāṇantissa   vacanīyaṃ   ...  saṅkhārātissa  vacanīyaṃ .
Saṅkhārepahaṃ  bhikkhave  saupanise  vadāmi  no  anupanise . Kā ca bhikkhave
saṅkhārānaṃ upanisā. Avijjātissa vacanīyaṃ.
     {69.4}  Iti kho bhikkhave avijjūpanisā saṅkhārā saṅkhārūpanisaṃ viññāṇaṃ
viññāṇūpanisaṃ     nāmarūpaṃ     nāmarūpūpanisaṃ    saḷāyatanaṃ    saḷāyatanūpaniso
phasso   phassūpanisā   vedanā   vedanūpanisā  taṇhā  taṇhūpanisaṃ  upādānaṃ
upādānūpaniso   bhavo   bhavūpanisā   jāti   jātūpanisaṃ   dukkhaṃ  dukkhūpanisā
saddhā   saddhūpanisaṃ   pāmujjaṃ   pāmujjūpanisā   pīti   pītūpanisā   passaddhi
passaddhūpanisaṃ    sukhaṃ   sukhūpaniso   samādhi   samādhūpanisaṃ   yathābhūtañāṇadassanaṃ
yathābhūtañāṇadassanūpanisā    nibbidā   nibbidūpaniso   virāgo   virāgūpanisā
vimutti vimuttūpanisaṃ khaye ñāṇaṃ.
     [70]   Seyyathāpi   bhikkhave  upari  pabbate  thullaphusitake  deve
Vassante    taṃ    udakaṃ   yathāninnaṃ   pavattamānaṃ   pabbatakandarapadarasākhā
paripūreti   pabbatakandarapadarasākhā   paripūrā   kussubbhe   1-  paripūrenti
kussubbhā    paripūrā   mahāsobbhe   paripūrenti   mahāsobbhā   paripūrā
kunnadiyo    paripūrenti    kunnadiyo   paripūrā   mahānadiyo   paripūrenti
mahānadiyo  paripūrā  mahāsamuddaṃ  [2]-  paripūrenti  evameva kho bhikkhave
avijjūpanisā     saṅkhārā     saṅkhārūpanisaṃ     viññāṇaṃ     viññāṇūpanisaṃ
nāmarūpaṃ      nāmarūpūpanisaṃ      saḷāyatanaṃ     saḷāyatanūpaniso     phasso
phassūpanisā    vedanā    vedanūpanisā    taṇhā    taṇhūpanisaṃ   upādānaṃ
upādānūpaniso     bhavo     bhavūpanisā     jāti     jātūpanisaṃ    dukkhaṃ
dukkhūpanisā     saddhā     saddhūpanisaṃ    pāmujjaṃ    pāmujjūpanisā    pīti
pītūpanisā     passaddhi     passaddhūpanisaṃ     sukhaṃ     sukhūpaniso    samādhi
samādhūpanisaṃ     yathābhūtañāṇadassanaṃ     yathābhūtañāṇadassanūpanisā     nibbidā
nibbidūpaniso    virāgo    virāgūpanisā    vimutti    vimuttūpanisaṃ    khaye
ñāṇanti. Tatiyaṃ.



             The Pali Tipitaka in Roman Character Volume 16 page 35-38. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=16&item=68&items=3              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=16&item=68&items=3&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=16&item=68&items=3              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=16&item=68&items=3              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=16&i=68              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=1328              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=1328              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :