ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [79]  Sāvatthiyaṃ  viharati  ... Atha kho āyasmā bhūmijo sāyaṇhasamayaṃ
paṭisallānā     vuṭṭhito     yenāyasmā     sārīputto    tenupasaṅkami
upasaṅkamitvā    āyasmatā   sārīputtena   saddhiṃ   sammodi   sammodanīyaṃ
kathaṃ   sārāṇīyaṃ   vītisāretvā   ekamantaṃ  nīsīdi  .  ekamantaṃ  nisinno
@Footnote: 1 Ma. Yu. itisaddo dissati.
Kho   āyasmā   bhūmijo   āyasmantaṃ   sārīputtaṃ  etadavoca  santāvuso
sārīputta    eke    samaṇabrāhmaṇā    kammavādā    sayaṃkataṃ   sukhadukkhaṃ
paññapenti    santi    panāvuso    sārīputta    eke   samaṇabrāhmaṇā
kammavādāparakataṃ    sukhadukkhaṃ    paññapenti   santāvuso   1-   sārīputta
eke    samaṇabrāhmaṇā    kammavādā   sayaṃkatañca   parakatañca   sukhadukkhaṃ
paññapenti  santi  panāvuso  sārīputta  eke  samaṇabrāhmaṇā  kammavādā
asayaṃkāraṃ    aparakāraṃ    adhicca   samuppannaṃ   sukhadukkhaṃ   paññapenti  .
Idha  no  āvuso  sārīputta  bhagavā  kiṃvādī  kimakkhāyī  kathaṃ byākaramānā
ca   mayaṃ   vuttavādino   ceva   bhagavato   assāma   na   ca   bhagavantaṃ
abhūtena    abbhācikkheyyāma   dhammassa   cānudhammaṃ   byākareyyāma   na
ca koci sahadhammiko vādānupāto gārayhaṃ ṭhānaṃ āgaccheyyāti.
     [80]   Paṭiccasamuppannaṃ   kho   āvuso   sukhadukkhaṃ  vuttaṃ  bhagavatā
kiṃ   paṭicca   phassaṃ   paṭicca   iti  vadaṃ  vuttavādī  ceva  bhagavato  assa
na    ca    bhagavantaṃ    abhūtena    abbhācikkheyya   dhammassa   cānudhammaṃ
byākareyya   na   ca   koci   sahadhammiko  vādānupāto  gārayhaṃ  ṭhānaṃ
āgaccheyya   .   tatrāvuso   ye   te   samaṇabrāhmaṇā   kammavādā
sayaṃkataṃ   sukhadukkhaṃ   paññapenti  tadapi  phassapaccayā  .  yepi  te  .pe.
Yepi   te   .pe.   yepi   te  samaṇabrāhmaṇā  kammavādā  asayaṃkāraṃ
aparakāraṃ   adhicca  samuppannaṃ  sukhadukkhaṃ  paññapenti  tadapi  phassapaccayā .
Tatrāvuso     ye     te     samaṇabrāhmaṇā    kammavādā    sayaṃkataṃ
@Footnote: 1 Yu. santi panāvuso.
Sukhadukkhaṃ    paññapenti    te   vata   aññatra   phassā   paṭisaṃvedayantīti
netaṃ  ṭhānaṃ  vijjati  .  yepi  te  .pe.  yepi  te  .pe.  yepi te
samaṇabrāhmaṇā    kammavādā   asayaṃkāraṃ   aparakāraṃ   adhicca   samuppannaṃ
sukhadukkhaṃ    paññapenti    te   vata   aññatra   phassā   paṭisaṃvedayantīti
netaṃ ṭhānaṃ vijjatīti.
     [81]  Assosi  kho  āyasmā  ānando  āyasmato  sārīputtassa
āyasmatā   bhūmijena   saddhiṃ   imaṃ  kathāsallāpaṃ  .  atha  kho  āyasmā
ānando    yena    bhagavā    tenupasaṅkami    upasaṅkamitvā    bhagavantaṃ
abhivādetvā   ekamantaṃ   nisīdi   .  ekamantaṃ  nisinno  kho  āyasmā
ānando    yāvatako   āyasmato   sārīputtassa   āyasmatā   bhūmijena
saddhiṃ ahosi kathāsallāpo taṃ sabbaṃ bhagavato ārocesi.
     [82]   Sādhu    sādhu   ānanda   yathātaṃ  sārīputto  ca  sammā
byākaramāno    byākareyya    .    paṭiccasamuppannaṃ    kho    ānanda
sukhadukkhaṃ   vuttaṃ   mayā   kiṃ   paṭicca  phassaṃ  paṭicca  iti  vadaṃ  vuttavādī
ceva  me  assa  na  ca  maṃ  abhūtena  abbhācikkheyya  dhammassa  cānudhammaṃ
byākareyya   na   ca   koci   sahadhammiko  vādānupāto  gārayhaṃ  ṭhānaṃ
āgaccheyya.
     {82.1}  Tatrānanda  ye  te  samaṇabrāhmaṇā  kammavādā  sayaṃkataṃ
sukhadukkhaṃ  paññapenti  tadapi  phassapaccayā  .  yepi  te  .pe.  yepi te
.pe.   yepi   te   samaṇabrāhmaṇā   kammavādā   asayaṃkāraṃ  aparakāraṃ
adhicca samuppannaṃ sukhadukkhaṃ paññapenti tadapi phassapaccayā.
     {82.2}    Tatrānanda   ye   te   samaṇabrāhmaṇā   kammavādā
sayaṃkataṃ   sukhadukkhaṃ   paññapenti  te  vata  aññatra  phassā  paṭisaṃvedayantīti
netaṃ  ṭhānaṃ  vijjati  .  yepi  te  .pe.  yepi  te  .pe.  yepi te
samaṇabrāhmaṇā    kammavādā   asayaṃkāraṃ   aparakāraṃ   adhicca   samuppannaṃ
sukhadukkhaṃ    paññapenti    te   vata   aññatra   phassā   paṭisaṃvedayantīti
netaṃ ṭhānaṃ vijjati.
     [83]   Kāye   vā  hānanda  sati  kāyasañcetanāhetu  uppajjati
ajjhattaṃ    sukhadukkhaṃ   vācāyaṃ   vā   hānanda   sati   vacīsañcetanāhetu
uppajjati     ajjhattaṃ     sukhadukkhaṃ     mane    vā    hānanda    sati
manosañcetanāhetu   uppajjati   ajjhattaṃ   sukhadukkhaṃ   .  avijjāpaccayāva
sāmaṃ  vā  taṃ  ānanda  kāyasaṅkhāraṃ abhisaṅkharoti yaṃpaccayāyataṃ 1- uppajjati
ajjhattaṃ  sukhadukkhaṃ  .  pare vāyataṃ 2- ānanda kāyasaṅkhāraṃ abhisaṅkharoti 3-
yaṃpaccayāyataṃ   uppajjati   ajjhattaṃ   sukhadukkhaṃ   .   sampajāno   vā  taṃ
ānanda   kāyasaṅkhāraṃ   abhisaṅkharoti   yaṃpaccayāyataṃ   uppajjati   ajjhattaṃ
sukhadukkhaṃ   .   asampajāno   vā  taṃ  ānanda  kāyasaṅkhāraṃ  abhisaṅkharoti
yaṃpaccayāyataṃ   uppajjati   ajjhattaṃ   sukhadukkhaṃ  .  sāmaṃ  vā  taṃ  ānanda
vacīsaṅkhāraṃ   abhisaṅkharoti   yaṃpaccayāyataṃ   uppajjati  ajjhattaṃ  sukhadukkhaṃ .
@Footnote: 1 Ma. Yu. yaṃ paccayāssa taṃ. evamuparipi .   2 Ma. pare vā taṃ. Yu. pare vāssa
@taṃ. evamuparipi .   3 Ma. Yu. abhisaṅkharonti.
Pare    vāyataṃ    ānanda    vacīsaṅkhāraṃ    abhisaṅkharoti    yaṃpaccayāyataṃ
uppajjati   ajjhattaṃ   sukhadukkhaṃ   .  sampajāno  vā  taṃ  ānanda  .pe.
Asampajāno   vā   taṃ   ānanda   vacīsaṅkhāraṃ  abhisaṅkharoti  yaṃpaccayāyataṃ
uppajjati   ajjhattaṃ   sukhadukkhaṃ   .  sāmaṃ  vā  taṃ  ānanda  manosaṅkhāraṃ
abhisaṅkharoti    yaṃpaccayāyataṃ   uppajjati   ajjhattaṃ   sukhadukkhaṃ   .   pare
vāyataṃ    ānanda   manosaṅkhāraṃ   abhisaṅkharoti   yaṃpaccayāyataṃ   uppajjati
ajjhattaṃ   sukhadukkhaṃ  .  sampajāno  vā  taṃ  ānanda  .pe.  asampajāno
vā   taṃ   ānanda   manosaṅkhāraṃ   abhisaṅkharoti   yaṃpaccayāyataṃ  uppajjati
ajjhattaṃ sukhadukkhaṃ. Imesu ānanda [1]- dhammesu avijjā anupatitā.
     [84]  Avijjāya  tveva  ānanda  asesavirāganirodhā  so  kāyo
na   hoti   yaṃpaccayāyataṃ   uppajjati   ajjhattaṃ  sukhadukkhaṃ  .  sā  vācā
na   hoti   yaṃpaccayāyataṃ   uppajjati   ajjhattaṃ   sukhadukkhaṃ  .  so  mano
na  hoti  yaṃpaccayāyataṃ  uppajjati  ajjhattaṃ  sukhadukkhaṃ  .  khettaṃ  vā  2-
na  hoti  .  vatthuṃ  vā  3-  na  hoti  .  āyatanaṃ  vā 4- na hoti.
Adhikaraṇaṃ   taṃ   vā   5-   na   hoti   yaṃpaccayāyataṃ  uppajjati  ajjhattaṃ
sukhadukkhanti. Pañcamaṃ.



             The Pali Tipitaka in Roman Character Volume 16 page 44-48. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=16&item=79&items=6              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=16&item=79&items=6&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=16&item=79&items=6              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=16&item=79&items=6              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=16&i=79              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=1459              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=1459              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :