ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.
     [111]   Evaṃ  vimuccamāno  bhante  bhikkhu  chindeyya  orambhāgiyāni
saññojanāni   .   kathaṃ   pana   bhante  jānato  kathaṃ  passato  anantarā
āsavānaṃ  khayo  hotīti  .  idha  bhikkhu  assutavā  puthujjano  .pe.  1-
atasitāye  ṭhāne  tāsaṃ  āpajjati  .  tāso  heso  bhikkhu  assutavato
puthujjanassa   no   cassaṃ   no   ca   me   siyā  na  bhavissati  na  me
bhavissatīti   .   sutavā   ca  kho  bhikkhu  ariyasāvako  .pe.  atasitāye
@Footnote: 1 Po. Ma. Yu. peyyālo natthi.

--------------------------------------------------------------------------------------------- page71.

Ṭhāne na tāsaṃ āpajjati . Na heso bhikkhu tāso sutavato ariyasāvakassa no cassaṃ no ca me siyā na bhavissati na me bhavissatīti. Rūpūpāyaṃ vā bhikkhu viññāṇaṃ tiṭṭhamānaṃ tiṭṭheyya rūpārammaṇaṃ rūpappatiṭṭhaṃ nandūpasevanaṃ vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjeyya . vedanūpāyaṃ vā bhikkhu . saññūpāyaṃ vā bhikkhu . saṅkhārūpāyaṃ vā bhikkhu viññāṇaṃ tiṭṭhamānaṃ tiṭṭheyya saṅkhārārammaṇaṃ saṅkhārappatiṭṭhaṃ nandūpasevanaṃ vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjeyya . so 1- bhikkhu evaṃ vadeyya ahamaññatra rūpā aññatra vedanāya aññatra saññāya aññatra saṅkhārehi viññāṇassa āgatiṃ vā gatiṃ vā cutiṃ vā upapattiṃ vā vuḍḍhiṃ vā virūḷhiṃ vā vepullaṃ vā paññapessāmīti netaṃ ṭhānaṃ vijjati. {111.1} Rūpadhātuyā ce bhikkhu bhikkhuno rāgo pahīno hoti rāgassa pahānā vocchijjatārammaṇaṃ patiṭṭhā viññāṇassa na hoti . Vedanādhātuyā ce bhikkhu bhikkhuno . saññādhātuyā ce bhikkhu bhikkhuno. Saṅkhāradhātuyā ce bhikkhu bhikkhuno . viññāṇadhātuyā ce bhikkhu bhikkhuno rāgo pahīno hoti rāgassa pahānā vocchijjatārammaṇaṃ patiṭṭhā viññāṇassa na hoti . tadappatiṭṭhitaṃ viññāṇaṃ avirūḷhaṃ anabhisaṅkhacca vimuttaṃ vimuttattā ṭhitaṃ ṭhitattā santusitaṃ santusitattā na paritassati aparitassaṃ paccattaññeva parinibbāyati . khīṇā jāti .pe. nāparaṃ itthattāyāti pajānāti . evaṃ kho bhikkhu jānato evaṃ passato anantarā āsavānaṃ khayo hotīti. @Footnote: 1 Po. Ma. yo.


             The Pali Tipitaka in Roman Character Volume 17 page 70-71. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=17&item=111&items=1&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=17&item=111&items=1&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=17&item=111&items=1&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=17&item=111&items=1&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=17&i=111              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=6594              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=6594              Contents of The Tipitaka Volume 17 http://84000.org/tipitaka/read/?index_17

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :