ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.
     [146]   Sāvatthī  .  tatra  kho  .  ekamantaṃ  nisinno  kho  so
bhikkhu   bhagavantaṃ   etadavoca   sādhu   me   bhante   bhagavā  saṅkhittena
dhammaṃ   desetu   yamahaṃ   bhagavato  dhammaṃ  sutvā  .pe.  vihareyyanti .
Yaṃ   kho   bhikkhu   rajaniyasaṇṭhitaṃ  1-  tatra  te  chando  pahātabboti .
Aññātaṃ   bhagavā   aññātaṃ   sugatāti   .   yathākathaṃ   pana   tvaṃ  bhikkhu
mayā   saṅkhittena   bhāsitassa   vitthārena   atthaṃ  ājānāsīti  .  rūpaṃ
kho  bhante  rajaniyasaṇṭhitaṃ  tatra  me  chando  pahātabbo  .  vedanā .
Saññā   .   saṅkhārā   .   viññāṇaṃ   rajaniyasaṇṭhitaṃ  tatra  me  chando
pahātabbo   .   imassa   khvāhaṃ  bhante  bhagavatā  saṅkhittena  bhāsitassa
evaṃ vitthārena atthaṃ ājānāmīti.
     {146.1}  Sādhu  sādhu  bhikkhu  sādhu  kho tvaṃ bhikkhu mayā saṅkhittena
bhāsitassa  vitthārena  atthaṃ  ājānāsi  .  rūpaṃ  kho  bhikkhu  rajaniyasaṇṭhitaṃ
tatra  te  chando  pahātabbo . Vedanā. Saññā. Saṅkhārā. Viññāṇaṃ
rajaniyasaṇṭhitaṃ  tatra  te  chando  pahātabbo  .  imassa  kho  bhikkhu  mayā
saṅkhittena  bhāsitassa  evaṃ  vitthārena  attho daṭṭhabboti .pe. Aññataro
@Footnote: 1 Ma. Yu. rajanīyasaṇṭhitaṃ. sabbattha diisameva. Po. rajanīyaṃ saṇṭhi
Ca pana so bhikkhu arahataṃ ahosīti.
     [147]  Sāvatthī  .  tatra  kho  .  āyasmā  rādho  yena bhagavā
tenupasaṅkami    upasaṅkamitvā    bhagavantaṃ    etadavoca   kathaṃ   nu   kho
bhante    jānato    kathaṃ    passato   imasmiñca   saviññāṇake   kāye
bahiddhā   ca  sabbanimittesu  ahaṅkāramamaṅkāramānānusayā  na  hontīti .
Yaṅkiñci   rādha   rūpaṃ   atītānāgatapaccuppannaṃ   ajjhattaṃ   vā   bahiddhā
vā  oḷārikaṃ  vā  sukhumaṃ  vā  hīnaṃ  vā  paṇītaṃ  vā  yaṃ  dūre  santike
vā    sabbaṃ   rūpaṃ   netaṃ   mama   nesohamasmi   na   meso   attāti
evametaṃ   yathābhūtaṃ   sammappaññāya   passati  .  yā  kāci  vedanā .
Yā   kāci   saññā   .   ye   keci  saṅkhārā  .  yaṅkiñci  viññāṇaṃ
atītānāgatapaccuppannaṃ    .pe.    yaṃ    dūre    santike   vā   sabbaṃ
viññāṇaṃ   netaṃ   mama   nesohamasmi   na   meso   attāti   evametaṃ
yathābhūtaṃ   sammappaññāya   passati   .   evaṃ  kho  rādha  jānato  evaṃ
passato   imasmiñca   saviññāṇake   kāye   bahiddhā   ca  sabbanimittesu
ahaṅkāramamaṅkāramānānusayā    na    hontīti    .pe.   aññataro   ca
panāyasmā rādho arahataṃ ahosīti.



             The Pali Tipitaka in Roman Character Volume 17 page 97-98. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=17&item=146&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=17&item=146&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=17&item=146&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=17&item=146&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=17&i=146              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=6793              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=6793              Contents of The Tipitaka Volume 17 http://84000.org/tipitaka/read/?index_17

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :