ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.
     [219]   Atha  kho  āyasmā  vakkali  upaṭṭhāke  āmantesi  etha
maṃ   āvuso   mañcakā   oropetha   kathaṃ   hi   nāma  mādiso  ucce
āsane   nisīditvā   tassa   bhagavato   sāsanaṃ  sotabbaṃ  maññeyyāti .
Evamāvusoti    kho   te   bhikkhū   āyasmato   vakkalissa   paṭissutvā
āyasmantaṃ   vakkaliṃ   mañcakā   oropesuṃ   imaṃ   āvuso  rattiṃ  dve
devatāyo   abhikkantāya   rattiyā   .pe.  ekamantaṃ  aṭṭhaṃsu  ekamantaṃ
ṭhitā  kho  āvuso  ekā  devatā  bhagavantaṃ  etadavoca  vakkali  bhante
bhikkhu vimokkhāya cetetīti.
     {219.1}  Aparā  devatā  bhagavantaṃ  etadavoca  so  hi  nūna so
bhante   suvimutto   vimuccissatīti   .   bhagavā   ca  taṃ  āvuso  vakkali
evamāha  mā  bhāyi  vakkali  mā  bhāyi  vakkali apāpakante maraṇaṃ bhavissati
apāpikā  kālakiriyāti  .  tenahāvuso  mama vacanena bhagavato pāde sirasā
vandatha   vakkali   bhante   bhikkhu  ābādhiko  dukkhito  bāḷhagilāno  so
bhagavato  pāde  sirasā  vandati  evañca vadeti  1- rūpaṃ aniccaṃtāhaṃ bhante
na  kaṅkhāmi  yadaniccaṃ  taṃ  dukkhanti  na  vicikicchāmi yadaniccaṃ dukkhaṃ vipariṇāma-
dhammaṃ  natthi  me  tattha chando vā rāgo vā pemaṃ  vāti na vicikicchāmi.
Vedanā   aniccātāhaṃ   bhante   na   kaṅkhāmi   yadaniccaṃ   taṃ   dukkhanti
@Footnote: 1 Ma. vadetha.
Na    vicikicchāmi   yadaniccaṃ   dukkhaṃ   vipariṇāmadhammaṃ   natthi   me   tattha
chando   vā   rāgo   vā   pemaṃ   vāti   na  vicikicchāmi  .  saññā
aniccātāhaṃ   bhante   na  kaṅkhāmi  yadaniccaṃ  taṃ  dukkhanti  na  vicikicchāmi
yadaniccaṃ    dukkhaṃ    vipariṇāmadhammaṃ    natthi   me   tattha   chando   vā
rāgo   vā   pemaṃ   vāti   na  vicikicchāmi  .  saṅkhārā  aniccātāhaṃ
bhante   na   kaṅkhāmi   yadaniccaṃ   taṃ   dukkhanti  na  vicikicchāmi  yadaniccaṃ
dukkhaṃ   vipariṇāmadhammaṃ   natthi  me  tattha  chando  vā  rāgo  vā  pemaṃ
vāti   na   vicikicchāmi   .   viññāṇaṃ   aniccaṃtāhaṃ  bhante  na  kaṅkhāmi
yadaniccaṃ   taṃ   dukkhanti   na   vicikicchāmi   yadaniccaṃ  dukkhaṃ  vipariṇāmadhammaṃ
natthi  me  tattha  chando  vā  rāgo  vā  pemaṃ  vāti na vicikicchāmīti.
Evamāvusoti    kho   te   bhikkhū   āyasmato   vakkalissa   paṭissutvā
pakkamiṃsu   .   atha  kho  āyasmā  vakkali  acirapakkantesu  tesu  bhikkhūsu
satthaṃ āharesi.



             The Pali Tipitaka in Roman Character Volume 17 page 149-150. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=17&item=219&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=17&item=219&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=17&item=219&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=17&item=219&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=17&i=219              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=7557              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=7557              Contents of The Tipitaka Volume 17 http://84000.org/tipitaka/read/?index_17

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :