ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.
     [222]  Ekaṃ  samayaṃ  bhagavā  rājagahe  viharati  veḷuvane  kalandaka-
nivāpe  .  tena  kho  pana  samayena  āyasmā  assaji  kassapakārāme
@Footnote: 1 Sī. Ma. Yu. semānaṃ .  2 Ma. Yu. purimaṃ ... pacchimaṃ ... uttaraṃ ...
@dakkhiṇaṃ ... 3 Yu. uddhaṃ gacchati adho .  4 Sī. Yu. samannesati.

--------------------------------------------------------------------------------------------- page152.

Viharati ābādhiko dukkhito bāḷhagilāno . atha kho āyasmā assaji upaṭṭhāke āmantesi etha tumhe āvuso yena bhagavā tenupasaṅkamatha upasaṅkamitvā mama vacanena bhagavato pāde sirasā vandatha assaji bhante bhikkhu ābādhiko dukkhito bāḷhagilāno so bhagavato pāde sirasā vandatīti 1- evañca vadetha sādhu kira bhante bhagavā yena assaji bhikkhu tenupasaṅkamatu anukampaṃ upādāyāti . Evamāvusoti kho te bhikkhū āyasmato assajissa paṭissutvā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ assaji bhante bhikkhu ābādhiko dukkhito bāḷhagilāno so bhagavato pāde sirasā vandati evañca vadeti sādhu kira bhante bhagavā yena assaji bhikkhu tenupasaṅkamatu anukampaṃ upādāyāti . adhivāsesi bhagavā tuṇhībhāvena. [223] Atha kho bhagavā sāyaṇhasamayaṃ paṭisallānā vuṭṭhito yenāyasmā assaji tenupasaṅkami . addasā kho āyasmā assaji bhagavantaṃ dūratova 2- āgacchantaṃ disvāna mañcake samañcopi 3- . Atha kho bhagavā āyasmantaṃ 4- assajiṃ etadavoca alaṃ assaji mā tvaṃ mañcake samañcopi santīmāni āsanāni paññattāni tatthāhaṃ nisīdissāmīti . nisīdi bhagavā paññatte āsane . nisajja kho bhagavā āyasmantaṃ assajiṃ etadavoca kacci te assaji khamanīyaṃ @Footnote: 1 Yu. vandati . 2 Yu. vasaddo na dissati . 3 Yu. samatthosi. Ma. samadhosi. @4 Yu. āyasmato assajissa.

--------------------------------------------------------------------------------------------- page153.

Kacci yāpanīyaṃ .pe. Paṭikkamo sānaṃ paññāyati no abhikkamoti. {223.1} Na me bhante khamanīyaṃ na yāpanīyaṃ .pe. abhikkamo sānaṃ paññāyati no paṭikkamoti . kacci te assaji na kiñci kukkuccaṃ na koci vippaṭisāroti . taggha me bhante anappakaṃ kukkuccaṃ anappako vippaṭisāroti . kacci pana taṃ assaji attā sīlato na upavadatīti. Na kho maṃ bhante attā sīlato upavadatīti . no ce kira taṃ assaji attā sīlato upavadati atha kiñca 1- te kukkuccaṃ ko ca vippaṭisāroti . Pubbe khvāhaṃ bhante gelaññe 2- passambhetvā [3]- kāyasaṅkhāre 4- viharāmi sohaṃ 5- samādhiṃ na paṭilabhāmi tassa mayhaṃ bhante taṃ samādhiṃ appaṭilabhato evaṃ hoti no 6- ca khvāhaṃ parihāyāmīti. Ye te assaji samaṇabrāhmaṇā samādhisārakā samādhisāmaññā tesantaṃ samādhiṃ appaṭilabhataṃ evaṃ hoti no cassu mayaṃ parihāyāmāti. {223.2} Taṃ kiṃ maññasi assaji rūpaṃ niccaṃ vā aniccaṃ vāti. Aniccaṃ bhante .pe. viññāṇaṃ niccaṃ vā aniccaṃ vāti . aniccaṃ bhante . Tasmā tiha .pe. evaṃ passaṃ .pe. nāparaṃ itthattāyāti pajānāti . so sukhañce vedanaṃ vedayati sā aniccāti pajānāti anajjhositāti pajānāti anabhinanditāti pajānāti dukkhañce vedanaṃ vedayati sā aniccāti pajānāti anajjhositāti pajānāti anabhinanditāti pajānāti adukkhamasukhañce vedanaṃ vedayati sā aniccāti .pe. anabhinanditāti pajānāti . so sukhañce vedanaṃ @Footnote: 1 Po. kismiñci. 2 Yu. gelaññaṃ [3] Ma. Yu. passambhetvāti āmeṇḍitaṃ. @4 Yu. kāyasaṅkhāre vippaṭisārī viharāmi . 5 Yu. sotaṃ . 6 Po. no ce. Ma. no @cassāhaṃ. Yu. no no ca.

--------------------------------------------------------------------------------------------- page154.

Vedayati 1- visaññutto naṃ vedayati dukkhañce vedanaṃ vedayati visaññutto naṃ 2- vedayati adukkhamasukhañce vedanaṃ vedayati visaññutto naṃ vedayati sā aniccāti pajānāti .pe. anabhinanditāti pajānāti . so kāyapariyantikañce vedanaṃ vedayamāno kāyapariyantikaṃ vedanaṃ vedayāmīti pajānāti jīvitapariyantikañce vedanaṃ vedayamāno jīvitapariyantikaṃ vedanaṃ vedayāmīti pajānāti kāyassa bhedā uddhaṃ jīvitapariyādānā idheva sabbavedayitāni anabhinanditāni sītibhavissantīti pajānāti. [224] Seyyathāpi assaji telañca paṭicca vaṭṭiñca paṭicca telappadīpo jhāyeyya tasseva telassa ca vaṭṭiyā ca pariyādānā anāhāro nibbāyeyya . evameva kho assaji bhikkhu kāyapariyantikaṃ vedanaṃ vedayamāno kāyapariyantikaṃ vedanaṃ vedayāmīti pajānāti jīvitapariyantikaṃ vedanaṃ vedayamāno jīvitapariyantikaṃ vedanaṃ vedayāmīti pajānāti kāyassa bhedā uddhaṃ jīvitapariyādānā idheva sabbavedayitāni anabhinanditāni sītibhavissantīti pajānātīti.


             The Pali Tipitaka in Roman Character Volume 17 page 151-154. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=17&item=222&items=3&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=17&item=222&items=3&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=17&item=222&items=3&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=17&item=222&items=3&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=17&i=222              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=7595              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=7595              Contents of The Tipitaka Volume 17 http://84000.org/tipitaka/read/?index_17

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :