ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.
     [235]   Sāvatthī   .  atha  kho  āyasmā  rāhulo  yena  bhagavā
tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ  abhivādetvā  ekamantaṃ  nisīdi .
Ekamantaṃ   nisinno  kho  āyasmā  rāhulo  bhagavantaṃ  etadavoca  kathannu
kho   bhante   jānato   kathaṃ   passato   imasmiñca  saviññāṇake  kāye
bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānānusayā na hontīti.
     {235.1}   Yaṅkiñci   rāhula  rūpaṃ  atītānāgatapaccuppannaṃ  ajjhattaṃ
vā  bahiddhā  vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike
vā   sabbaṃ  rūpaṃ  netaṃ  mama  nesohamasmi  na  meso  attāti  evametaṃ
yathābhūtaṃ   sammappaññāya   passati  .  yā  kāci  vedanā  .  yā  kāci
saññā   .   ye   keci  saṅkhārā  .  yaṅkiñci  viññāṇaṃ  atītānāgata-
paccuppannaṃ   ajjhattaṃ   vā   bahiddhā   vā   .pe.   sabbaṃ   viññāṇaṃ
netaṃ   mama    nesohamasmi   na   meso   attāti   evametaṃ  yathābhūtaṃ
sammappaññāya   passati   .   evaṃ  kho  rāhula  jānato  evaṃ  passato
imasmiñca     saviññāṇake     kāye    bahiddhā    ca    sabbanimittesu
ahaṅkāramamaṅkāramānānusayā na hontīti.



             The Pali Tipitaka in Roman Character Volume 17 page 166. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=17&item=235&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=17&item=235&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=17&item=235&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=17&item=235&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=17&i=235              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=7679              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=7679              Contents of The Tipitaka Volume 17 http://84000.org/tipitaka/read/?index_17

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :