ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.
     [27]   Evamme   sutaṃ   ekaṃ   samayaṃ   bhagavā  sāvatthiyaṃ  viharati
Jetavane   anāthapiṇḍikassa   ārāme   .   tatra   kho   bhagavā  bhikkhū
āmantesi   bhikkhavoti  .  bhadanteti  te  bhikkhū  bhagavato  paccassosuṃ .
Bhagavā   etadavoca   samādhiṃ   bhikkhave   bhāvetha  .  samāhito  bhikkhave
bhikkhu   yathābhūtaṃ  pajānāti  .  kiñca  1-  yathābhūtaṃ  pajānāti  .  rūpassa
samudayañca      atthaṅgamañca     vedanāya     samudayañca     atthaṅgamañca
saññāya      samudayañca      atthaṅgamañca      saṅkhārānaṃ     samudayañca
atthaṅgamañca viññāṇassa samudayañca atthaṅgamañca.
     [28]  Ko  ca  bhikkhave  rūpassa samudayo ko [2]- vedanāya samudayo
ko   saññāya   samudayo   ko   saṅkhārānaṃ   samudayo   ko  viññāṇassa
samudayo   .   idha   bhikkhave  abhinandati  abhivadati  ajjhosāya  tiṭṭhati .
Kiñca   abhinandati   abhivadati   ajjhosāya   tiṭṭhati   .   rūpaṃ   abhinandati
abhivadati    ajjhosāya    tiṭṭhati    tassa   rūpaṃ   abhinandato   abhivadato
ajjhosāya   tiṭṭhato   uppajjati   nandi   yā   rūpe  nandi  tadupādānaṃ
tassupādānapaccayā   bhavo   bhavapaccayā   jāti   jātipaccayā   jarāmaraṇaṃ
sokaparidevadukkhadomanassupāyāsā      sambhavanti      .     evametassa
kevalassa dukkhakkhandhassa samudayo hoti.
     {28.1}   Vedanaṃ   abhinandati   .pe.   saññaṃ   abhinandati  .pe.
Saṅkhāre     abhinandati     .pe.     viññāṇaṃ    abhinandati    abhivadati
ajjhosāya     tiṭṭhati     tassa     viññāṇaṃ    abhinandato    abhivadato
ajjhosāya    tiṭṭhato    uppajjati    nandi    yā    viññāṇe   nandi
tadupādānaṃ      tassupādānapaccayā      bhavo     bhavapaccayā     jāti
@Footnote: 1 Po. sabbattha kiñcīti dissati .  2 Po. etthantare casaddo dissati. ito
@paraṃ īdisameva.
.pe.    Evametassa   kevalassa   dukkhakkhandhassa   samudayo   hoti  .
Ayaṃ   bhikkhave   rūpassa   samudayo  ayaṃ  vedanāya  samudayo  ayaṃ  saññāya
samudayo ayaṃ saṅkhārānaṃ samudayo ayaṃ viññāṇassa samudayo.
     [29]   Ko   ca   bhikkhave  rūpassa  atthaṅgamo  ko  vedanāya .
Ko   saññāya   .  ko  saṅkhārānaṃ  .  ko  viññāṇassa  atthaṅgamo .
Idha   bhikkhave   nābhinandati   nābhivadati   nājjhosāya   tiṭṭhati  .  kiñca
nābhinandati nābhivadati nājjhosāya tiṭṭhati.
     {29.1}    Rūpaṃ    nābhinandati   nābhivadati   nājjhosāya   tiṭṭhati
tassa     rūpaṃ   anabhinandato   anabhivadato   anajjhosāya   tiṭṭhato   yā
rūpe    nandi    sā   nirujjhati   tassa   nandinirodhā   upādānanirodho
upādānanirodhā     bhavanirodho     .pe.     evametassa    kevalassa
dukkhakkhandhassa nirodho hoti.
     {29.2}   Vedanaṃ   nābhinandati   nābhivadati   nājjhosāya   tiṭṭhati
tassa   vedanaṃ   anabhinandato   anabhivadato   anajjhosāya   tiṭṭhato   yā
vedanāya   nandi   sā   nirujjhati   tassa   nandinirodhā  upādānanirodho
upādānanirodhā     bhavanirodho     bhavanirodhā    jātinirodho    .pe.
Evametassa kevalassa dukkhakkhandhassa nirodho hoti.
     {29.3}  Saññaṃ  nābhinandati  .pe.  saṅkhāre  nābhinandati nābhivadati
nājjhosāya  tiṭṭhati  tassa  saṅkhāre  anabhinandato  anabhivadato anajjhosāya
tiṭṭhato   yā   saṅkhāresu   nandi   sā   nirujjhati   tassa  nandinirodhā
upādānanirodho    upādānanirodhā   bhavanirodho    .pe.   evametassa
kevalassa    dukkhakkhandhassa   nirodho   hoti   .   viññāṇaṃ   nābhinandati
Nābhivadati     nājjhosāya    tiṭṭhati    tassa    viññāṇaṃ    anabhinandato
anabhivadato    anajjhosāya    tiṭṭhato    yā    viññāṇe   nandi   sā
nirujjhati      tassa      nandinirodhā      upādānanirodho      .pe.
Evametassa  kevalassa dukkhakkhandhassa nirodho hoti.
     {29.5}  Ayaṃ  bhikkhave  rūpassa  atthaṅgamo ayaṃ vedanāya atthaṅgamo
ayaṃ   saññāya   atthaṅgamo  ayaṃ  saṅkhārānaṃ  atthaṅgamo  ayaṃ  viññāṇassa
atthaṅgamoti.



             The Pali Tipitaka in Roman Character Volume 17 page 17-20. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=17&item=27&items=3              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=17&item=27&items=3&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=17&item=27&items=3              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=17&item=27&items=3              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=17&i=27              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=6330              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=6330              Contents of The Tipitaka Volume 17 http://84000.org/tipitaka/read/?index_17

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :