ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.
     [306]   Sāvatthī   .   taṃ   kiṃ   maññatha   bhikkhave   rūpaṃ   etaṃ
mama    esohamasmi   eso   me   attāti   samanupassathāti   .   no
hetaṃ   bhante  .  sādhu  bhikkhave  rūpaṃ  bhikkhave  netaṃ  mama  nesohamasmi
na     meso     attāti     evametaṃ     yathābhūtaṃ     sammappaññāya
daṭṭhabbaṃ   .   vedanaṃ   .   saññaṃ   .   saṅkhāre   .  viññāṇaṃ  etaṃ
mama    esohamasmi   eso   me   attāti   samanupassathāti   .   no
hetaṃ   bhante   .   sādhu   bhikkhave   viññāṇaṃ   bhikkhave   netaṃ   mama
Nesohamasmi   na   meso   attāti   evametaṃ   yathābhūtaṃ  sammappaññāya
daṭṭhabbaṃ    .pe.    evaṃ    passaṃ    .pe.    nāparaṃ   itthattāyāti
pajānātīti.
     [307]   Sāvatthī  .  tatra  kho  .  taṃ  kiṃ  maññatha  bhikkhave  rūpaṃ
netaṃ    mama   nesohamasmi   na   meso   attāti   samanupassathāti  .
Evaṃ   bhante  .  sādhu  bhikkhave  rūpaṃ  bhikkhave  netaṃ  mama  nesohamasmi
na     meso     attāti     evametaṃ     yathābhūtaṃ     sammappaññāya
daṭṭhabbaṃ   .   vedanaṃ   .  saññaṃ  .  saṅkhāre  .  viññāṇaṃ  netaṃ  mama
nesohamasmi   na   meso   attāti  samanupassathāti  .  evaṃ  bhante .
Sādhu    bhikkhave    viññāṇaṃ    netaṃ   mama   nesohamasmi   na   meso
attāti    evametaṃ    yathābhūtaṃ    sammappaññāya   daṭṭhabbaṃ   .   evaṃ
passaṃ .pe. Nāparaṃ itthattāyāti pajānātīti.
     [308]   Sāvatthī  .  saññojaniye  ca  bhikkhave  dhamme  desissāmi
saññojanañca    taṃ    suṇātha   .   katame   ca   bhikkhave   saññojaniyā
dhammā   katamaṃ   1-   saññojanaṃ   .  rūpaṃ  bhikkhave  saññojaniyo  dhammo
yo   tattha  chandarāgo  taṃ  tattha  saññojanaṃ  vedanā  .pe.  saññā .
Saṅkhārā   .   viññāṇaṃ   saññojaniyo   dhammo   yo  tattha  chandarāgo
taṃ   tattha   saññojanaṃ   .  ime  vuccanti  bhikkhave  saññojaniyā  dhammā
idaṃ saññojananti.
     [309]   Sāvatthī  .  upādāniye  ca  bhikkhave  dhamme  desissāmi
@Footnote: 1 Yu. katañca.
Upādānañca   taṃ   suṇātha   .  katame  ca  bhikkhave  upādāniyā  dhammā
katamaṃ   upādānaṃ   .   rūpaṃ   bhikkhave   upādāniyo  dhammo  yo  tattha
chandarāgo    taṃ    tattha    upādānaṃ   vedanā   .pe.   saññā  .
Saṅkhārā   .   viññāṇaṃ   upādāniyo   dhammo   yo  tattha  chandarāgo
taṃ   tattha   upādānaṃ   .  ime  vuccanti  bhikkhave  upādāniyā  dhammā
idaṃ upādānanti.



             The Pali Tipitaka in Roman Character Volume 17 page 201-203. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=17&item=306&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=17&item=306&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=17&item=306&items=4              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=17&item=306&items=4              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=17&i=306              Contents of The Tipitaka Volume 17 http://84000.org/tipitaka/read/?index_17

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :