ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.
     [323]   Ekaṃ   samayaṃ   āyasmā   ca   sārīputto  āyasmā  ca
mahākoṭṭhito   bārāṇasiyaṃ   viharanti   isipatane  migadāye  .  ekamantaṃ
nisinno   kho  āyasmā  mahākoṭṭhito  āyasmantaṃ  sārīputtaṃ  etadavoca
vijjā   vijjāti   āvuso   sārīputta  vuccati  katamā  nu  kho  āvuso
vijjā   kittāvatā   ca   vijjāgato   hotīti   .   idhāvuso   sutavā
ariyasāvako   samudayadhammaṃ   rūpaṃ   samudayadhammaṃ   rūpanti  yathābhūtaṃ  pajānāti
vayadhammaṃ    rūpaṃ    .pe.   samudayavayadhammaṃ   rūpaṃ   samudayavayadhammaṃ   rūpanti
@Footnote: 1 Ma. Yu. vuccati āvuso.
Yathābhūtaṃ    pajānāti   samudayadhammaṃ   vedanaṃ   .pe.   samudayadhammaṃ   saññaṃ
.pe.  samudayadhamme  saṅkhāre  .  vayadhamme  saṅkhāre . Samudayavayadhamme
saṅkhāre      samudayavayadhammā     saṅkhārāti     yathābhūtaṃ     pajānāti
samudayadhammaṃ    viññāṇaṃ    .    vayadhammaṃ    viññāṇaṃ   .   samudayavayadhammaṃ
viññāṇaṃ     samudayavayadhammaṃ     viññāṇanti    yathābhūtaṃ    pajānāti   .
Ayaṃ vuccatāvuso vijjā ettāvatā ca vijjāgato hotīti.



             The Pali Tipitaka in Roman Character Volume 17 page 211-212. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=17&item=323&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=17&item=323&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=17&item=323&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=17&item=323&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=17&i=323              Contents of The Tipitaka Volume 17 http://84000.org/tipitaka/read/?index_17

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :