ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.
     [375]   Sāvatthī   .   ekamantaṃ   nisinnaṃ  kho  āyasmantaṃ  rādhaṃ
bhagavā  etadavoca  rūpe  kho  rādha  yo  chando  yo  rāgo  yā nandi
yā   taṇhā   taṃ   pajahatha   evantaṃ   rūpaṃ   pahīnaṃ  bhavissati  ucchinnamūlaṃ
tālāvatthukataṃ      anabhāvaṅkataṃ      āyatiṃ      anuppādadhammaṃ     .
Vedanāya   yo   chando   yo   rāgo   yā   nandi   yā  taṇhā  taṃ
@Footnote: 1 Yu. yato ca kho.
Pajahatha    evaṃ    sā    vedanā    pahīnā    bhavissati    ucchinnamūlā
tālāvatthukatā      anabhāvaṅkatā     āyatiṃ     anuppādadhammā    .
Saññāya   .   saṅkhāresu   yo   chando   yo  rāgo  yā  nandi  yā
taṇhā    taṃ    pajahatha    evante    saṅkhārā    pahīnā    bhavissanti
ucchinnamūlā      tālā      vatthukatā      anabhāvaṅkatā      āyatiṃ
anuppādadhammā   .   viññāṇe   yo   chando   yo  rāgo  yā  nandi
yā   taṇhā   taṃ   pajahatha  evantaṃ  viññāṇaṃ  pahīnaṃ  bhavissati  ucchinnamūlaṃ
tālāvatthukataṃ anabhāvaṅkataṃ āyatiṃ anuppādadhammanti.
     [376]   Sāvatthī   .   ekamantaṃ   nisinnaṃ  kho  āyasmantaṃ  rādhaṃ
bhagavā  etadavoca  rūpe  kho  rādha  yo  chando yo rāgo yā nandi yā
taṇhā     ye    upāyupādānā    cetaso    adhiṭṭhānābhinivesānusayā
te   pajahatha   evantaṃ   rūpaṃ   pahīnaṃ  bhavissati  ucchinnamūlaṃ  tālāvatthukataṃ
anabhāvaṅkataṃ   āyatiṃ   anuppādadhammaṃ   .   vedanāya   yo  chando  yo
rāgo    yā    nandi   yā   taṇhā   ye   upāyupādānā   cetaso
adhiṭṭhānābhinivesānusayā   te   pajahatha   evaṃ   sā   vedanā   pahīnā
bhavissati     ucchinnamūlā     tālāvatthukatā     anabhāvaṅkatā    āyatiṃ
anuppādadhammā  .  saññāya  .  saṅkhāresu  yo  chando  yo  rāgo yā
nandi  yā  taṇhā  ye  upāyupādānā  cetaso  adhiṭṭhānābhinivesānusayā
te    pajahatha   evante   saṅkhārā   pahīnā   bhavissanti   ucchinnamūlā
tālāvatthukatā      anabhāvaṅkatā     āyatiṃ     anuppādadhammā    .
Viññāṇe   yo   chando   yo   rāgo   yā   nandi  yā  taṇhā  ye
upāyupādānā     cetaso    adhiṭṭhānābhinivesānusayā    te    pajahatha
evantaṃ     viññāṇaṃ    pahīnaṃ    bhavissati    ucchinnamūlaṃ    tālāvatthukataṃ
anabhāvaṅkataṃ āyatiṃ anuppādadhammanti.
                   Rādhasaṃyuttassa paṭhamo vaggo.
                         Tassuddānaṃ
         māro satto bhavanetti       pariññeyyā samaṇā duve
         sotāpanno arahā ca         chandarāgā apare duveti.
                       ----------



             The Pali Tipitaka in Roman Character Volume 17 page 236-238. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=17&item=375&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=17&item=375&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=17&item=375&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=17&item=375&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=17&i=375              Contents of The Tipitaka Volume 17 http://84000.org/tipitaka/read/?index_17

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :