ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.
     [444]  Taṃ  kiṃ  maññatha  bhikkhave  rūpaṃ  niccaṃ  vā  aniccaṃ  vāti .
Aniccaṃ    bhante    .pe.   vipariṇāmadhammaṃ   api   nu   taṃ   anupādāya
evaṃ   diṭṭhi   uppajjeyya   neva   hoti   na   na   hoti   tathāgato
parammaraṇāti   .   no   hetaṃ   bhante   .   yampidaṃ   diṭṭhaṃ  sutaṃ  mutaṃ
viññātaṃ   pattaṃ   pariyesitaṃ   anuvicaritaṃ   manasā  taṃpi  niccaṃ  vā  aniccaṃ
vāti   .   aniccaṃ   bhante   .   yaṃ   panāniccaṃ   dukkhaṃ  vā  taṃ  sukhaṃ
vāti   .   dukkhaṃ   bhante   .  yaṃ  panāniccaṃ  dukkhaṃ  vipariṇāmadhammaṃ  api
nu   taṃ   anupādāya   evaṃ   diṭṭhi   uppajjeyya   neva  hoti  na  na
hoti tathāgato parammaraṇāti. No hetaṃ bhante.
    Yato  ca  kho  bhikkhave  ariyasāvakassa  imesu  chasu  ṭhānesu  kaṅkhā
pahīnā    hoti   dukkhepissa   kaṅkhā   pahīnā   hoti   dukkhasamudayepissa
kaṅkhā pahīnā hoti .pe. Niyato sambodhiparāyanoti.
                     Sotāpattivaggo.
                  Aṭṭhārasaveyyākaraṇaṃ niṭṭhitaṃ
                     ------------
@Footnote:Ma. Yu.                 tassuddānaṃ
@      vātaṃ etaṃ mama                     so attā no ca me siyā
@      natthi karoto hetu ca          mahādiṭṭhena aṭṭhamaṃ
@      sassato loko ca               asassato ca antavā ca
@      anantavā ca taṃ jīvaṃ             taṃ sariranti aññaṃ jīvaṃ aññaṃ sariranti ca
@      hoti tathāgato paraṃmaraṇāti       na hoti tathāgato paraṃmaraṇāti
@      neva hoti na na hoti                 tathāgato paraṃmaraṇāti.



             The Pali Tipitaka in Roman Character Volume 17 page 265. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=17&item=444&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=17&item=444&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=17&item=444&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=17&item=444&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=17&i=444              Contents of The Tipitaka Volume 17 http://84000.org/tipitaka/read/?index_17

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :