ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.

page266.

Diṭṭhisaṃyutte dutiyapeyyālo dutiyo 1- [445] Sāvatthī . kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati na vātā vāyanti na najjo sandanti na gabbhiniyo vijāyanti na candimasuriyā udenti vā apenti vā esikaṭṭhāyiṭṭhitāti . bhagavaṃmūlakā no bhante dhammā .pe. rūpe kho bhikkhave sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati na vātā vāyanti .pe. esikaṭṭhāyiṭṭhitāti . Vedanāya sati .pe. saññāya sati . saṅkhāresu sati . viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati na vātā vāyanti .pe. Esikaṭṭhāyiṭṭhitāti. [446] Taṃ kiṃ maññatha bhikkhave rūpaṃ niccaṃ vā aniccaṃ vāti . Aniccaṃ bhante .pe. vipariṇāmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya na vātā vāyanti .pe. esikaṭṭhāyiṭṭhitāti . No hetaṃ bhante . iti kho bhikkhave dukkhe sati dukkhaṃ upādāya dukkhaṃ abhinivissa evaṃ diṭṭhi uppajjati na vātā vāyanti .pe. Esikaṭṭhāyiṭṭhitāti . vedanā .pe. saññā . saṅkhārā . Viññāṇaṃ niccaṃ vā aniccaṃ vāti . aniccaṃ bhante . .pe. Vipariṇāmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya na vātā vāyanti .pe. esikaṭṭhāyiṭṭhitāti . @Footnote: 1 Ma. dutiyagamanavagga-vātasutta.

--------------------------------------------------------------------------------------------- page267.

No hetaṃ bhante . iti kho bhikkhave dukkhe sati dukkhaṃ upādāya dukkhaṃ abhinivissa evaṃ diṭṭhi uppajjati 1- na vātā vāyanti na najjo sandanti na gabbhiniyo vijāyanti na candimasuriyā udenti vā apenti vā esikaṭṭhāyiṭṭhitāti . (purimagamanāni hi aṭṭhārasa veyyākaraṇāni vitthārāni).


             The Pali Tipitaka in Roman Character Volume 17 page 266-267. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=17&item=445&items=2&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=17&item=445&items=2&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=17&item=445&items=2&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=17&item=445&items=2&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=17&i=445              Contents of The Tipitaka Volume 17 http://84000.org/tipitaka/read/?index_17

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :