ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.
     [468]   Tasmā  tiha  bhikkhave  yaṅkiñci  rūpaṃ  atītānāgatapaccuppannaṃ
ajjhattaṃ   vā  bahiddhā  vā  oḷārikaṃ  vā  sukhumaṃ  vā  hīnaṃ  vā  paṇītaṃ
vā   yaṃ   dūre   santike   vā   sabbaṃ   rūpaṃ  netaṃ  mama  nesohamasmi
na   meso   attāti   evametaṃ   yathābhūtaṃ   sammappaññāya  daṭṭhabbaṃ .
Yā  kāci  vedanā  .  yā  kāci  saññā  .  ye  keci  saṅkhārā .
Yaṅkiñci    viññāṇaṃ    atītānāgatapaccuppannaṃ    ajjhattaṃ   vā   bahiddhā
vā  oḷārikaṃ  vā  sukhumaṃ  vā  hīnaṃ  vā  paṇītaṃ  vā  yaṃ  dūre  santike
vā   sabbaṃ   viññāṇaṃ   netaṃ   mama   nesohamasmi   na  meso  attāti
evametaṃ   yathābhūtaṃ   sammappaññāya   daṭṭhabbaṃ   .  evaṃ  passaṃ  bhikkhave
sutavā    ariyasāvako    rūpasmiṃpi    nibbindati    vedanāyapi   nibbindati
saññāyapi      nibbindati     saṅkhāresupi     nibbindati     viññāṇasmiṃpi
nibbindati     nibbindaṃ     virajjati     virāgā    vimuccati    vimuttasmiṃ
vimuttamiti   ñāṇaṃ   hoti   .   khīṇā   jāti   vusitaṃ   brahmacariyaṃ   kataṃ
Karaṇīyaṃ   nāparaṃ   itthattāyāti   pajānātīti   .   (purimagamanaṃ  aṭṭhārasa
veyyākaraṇā   dutiyagamanaṃ   chabbīsaṃ   vitthāretabbāni   tatiyagamanaṃ   chabbīsaṃ
vitthāretabbāni catutthagamanaṃ chabbīsaṃ vitthāretabbāni).
                     Diṭṭhisaṃyuttaṃ niṭṭhitaṃ
                     ------------



             The Pali Tipitaka in Roman Character Volume 17 page 276-277. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=17&item=468&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=17&item=468&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=17&item=468&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=17&item=468&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=17&i=468              Contents of The Tipitaka Volume 17 http://84000.org/tipitaka/read/?index_17

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :