ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.
     [520]    Ekaṃ    samayaṃ   bhagavā   sāvatthiyaṃ   viharati   jetavane
anāthapiṇḍikassa   ārāme   .  atha  kho  aññataro  bhikkhu  yena  bhagavā
tenupasaṅkami     upasaṅkamitvā     bhagavantaṃ    abhivādetvā    ekamantaṃ
nisīdi   .  ekamantaṃ  nisinno  kho  so  bhikkhu  bhagavantaṃ  etadavoca  ko
nu   kho  bhante  hetu  ko  paccayo  yena  midhekacce  aṇḍajā  nāgā
uposathaṃ   upavasanti   vossaṭṭhakāyā   3-   ca  bhavantīti  .  idha  bhikkhu
@Footnote: 1 Po. jalambujā .  2 Ma. Yu. opapātikā .  3 Yu. ossaṭṭhakāyā.
Ekaccānaṃ   aṇḍajānaṃ   nāgānaṃ  evaṃ  hoti  mayaṃ  kho  pubbe  kāyena
dvayakārino   ahumha   vācāya   dvayakārino   manasā  dvayakārino  te
mayaṃ   kāyena   dvayakārino   vācāya  dvayakārino  manasā  dvayakārino
kāyassa   bhedā   paraṃ   maraṇā   aṇḍajānaṃ  nāgānaṃ  sahabyataṃ  upapannā
sacajja  mayaṃ  kāyena  sucaritaṃ  careyyāma  1-  vācāya  sucaritaṃ careyyāma
manasā  sucaritaṃ  careyyāma  evaṃ  mayaṃ  [2]-  kāyassa  bhedā paraṃ maraṇā
sugatiṃ   saggaṃ   lokaṃ   upapajjeyyāma   handa   mayaṃ   etarahi   kāyena
sucaritaṃ   carāma   vācāya   sucaritaṃ  carāma  manasā  sucaritaṃ  carāmāti .
Ayaṃ   kho   bhikkhu   hetu   ayaṃ   paccayo   yena   midhekacce  aṇḍajā
nāgā uposathaṃ upavasanti vossaṭṭhakāyā ca bhavantīti.



             The Pali Tipitaka in Roman Character Volume 17 page 298-299. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=17&item=520&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=17&item=520&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=17&item=520&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=17&item=520&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=17&i=520              Contents of The Tipitaka Volume 17 http://84000.org/tipitaka/read/?index_17

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :