ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.
     [58]  Sāvatthiyaṃ  .  tatra  kho  .  yo  bhikkhave rūpasmiṃ chandarāgo
@Footnote: 1 Po. sabbattha pariññeyyā dhammāti dissati.
Taṃ   pajahatha   evaṃ   taṃ   rūpaṃ  pahīnaṃ  bhavissati  ucchinnamūlaṃ  tālāvatthukataṃ
anabhāvaṅkataṃ   āyatiṃ   anuppādadhammaṃ   .  yo  vedanāya  chandarāgo  taṃ
pajahatha  evaṃ  sā  vedanā  pahīnā  bhavissati  ucchinnamūlā  tālāvatthukatā
anabhāvaṅkatā   āyatiṃ   anuppādadhammā   .   yo   saññāya  chandarāgo
taṃ    pajahatha    evaṃ    sā   saññā   pahīnā   bhavissati   ucchinnamūlā
tālāvatthukatā    anabhāvaṅkatā    āyatiṃ    anuppādadhammā    .   yo
saṅkhāresu  chandarāgo  taṃ  pajahatha  evaṃ  te  saṅkhārā  pahīnā bhavissanti
ucchinnamūlā   tālāvatthukatā   anabhāvaṅkatā   āyatiṃ  anuppādadhammā .
Yo   viññāṇasmiṃ   chandarāgo   taṃ   pajahatha   evaṃ   taṃ  viññāṇaṃ  pahīnaṃ
bhavissati      ucchinnamūlaṃ      tālāvatthukataṃ     anabhāvaṅkataṃ     āyatiṃ
anuppādadhammanti.



             The Pali Tipitaka in Roman Character Volume 17 page 33-34. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=17&item=58&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=17&item=58&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=17&item=58&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=17&item=58&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=17&i=58              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=6412              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=6412              Contents of The Tipitaka Volume 17 http://84000.org/tipitaka/read/?index_17

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :