ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.

page53.

Khandhasaṃyuttassa mūlapaṇṇāsake attadīpavaggo pañcamo [87] Sāvatthiyaṃ . tatra kho . attadīpā bhikkhave viharatha attasaraṇā anaññasaraṇā dhammadīpā dhammasaraṇā anaññasaraṇā . Attadīpānaṃ bhikkhave viharataṃ attasaraṇānaṃ anaññasaraṇānaṃ dhammadīpānaṃ dhammasaraṇānaṃ anaññasaraṇānaṃ yonisova 1- upaparikkhitabbo kiṃjātikā sokaparidevadukkhadomanassupāyāsā kiṃpahotikāti. {87.1} Kiṃjātikā ca bhikkhave sokaparidevadukkhadomanassupāyāsā kiṃpahotikā . idha bhikkhave assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpaṃ attato samanupassati rūpavantaṃ vā attānaṃ attani vā rūpaṃ rūpasmiṃ vā attānaṃ tassa taṃ rūpaṃ vipariṇamati aññathā hoti tassa rūpavipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā . vedanaṃ attato samanupassati vedanāvantaṃ vā attānaṃ attani vā vedanaṃ vedanāya vā attānaṃ tassa sā vedanā vipariṇamati aññathā hoti tassa vedanāvipariṇāmaññathābhāvā uppajjanti sokaparidevadukkha- domanassupāyāsā . saññaṃ . saṅkhāre attato samanupassati .pe. Viññāṇaṃ attato samanupassati viññāṇavantaṃ vā attānaṃ attani vā viññāṇaṃ viññāṇasmiṃ vā attānaṃ tassa taṃ viññāṇaṃ vipariṇamati aññathā @Footnote: 1 Yu. yoniyeva. Ma. yoni upaparikkhitabbā.

--------------------------------------------------------------------------------------------- page54.

Hoti tassa viññāṇavipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā. [88] Rūpassa tveva bhikkhave aniccataṃ viditvā vipariṇāmaṃ virāgaṃ nirodhaṃ pubbe ceva rūpaṃ etarahi ca sabbaṃ rūpaṃ aniccaṃ dukkhaṃ vipariṇāmadhammanti evametaṃ yathābhūtaṃ sammappaññāya passato ye sokaparidevadukkhadomanassupāyāsā te pahiyyanti tesaṃ pahānā na paritassati aparitassaṃ sukhaṃ viharati sukhavihārī bhikkhu tadaṅganibbutoti vuccati. Vedanāya tveva bhikkhave aniccataṃ viditvā vipariṇāmaṃ virāgaṃ nirodhaṃ pubbe ceva vedanā etarahi ca sabbā vedanā aniccā dukkhā vipariṇāmadhammāti evametaṃ yathābhūtaṃ sammappaññāya passato ye sokaparidevadukkhadomanassupāyāsā te pahiyyanti tesaṃ pahānā na paritassati aparitassaṃ sukhaṃ viharati sukhavihārī bhikkhu tadaṅganibbutoti vuccati . saññāya . saṅkhārānaṃ tveva bhikkhave aniccataṃ viditvā vipariṇāmaṃ virāgaṃ nirodhaṃ pubbe ceva saṅkhārā etarahi ca sabbe saṅkhārā aniccā dukkhā vipariṇāmadhammāti evametaṃ yathābhūtaṃ sammappaññāya passato ye sokaparidevadukkhadomanassupāyāsā te pahiyyanti tesaṃ pahānā na paritassati aparitassaṃ sukhaṃ viharati sukhavihārī bhikkhu tadaṅganibbutoti vuccati . viññāṇassa tveva bhikkhave aniccataṃ viditvā vipariṇāmaṃ virāgaṃ nirodhaṃ pubbe ceva viññāṇaṃ etarahi ca sabbaṃ viññāṇaṃ aniccaṃ dukkhaṃ vipariṇāmadhammanti evametaṃ yathābhūtaṃ

--------------------------------------------------------------------------------------------- page55.

Sammappaññāya passato ye sokaparidevadukkhadomanassupāyāsā te pahiyyanti tesaṃ pahānā na paritassati aparitassaṃ sukhaṃ viharati sukhavihārī bhikkhu tadaṅganibbutoti vuccatīti.


             The Pali Tipitaka in Roman Character Volume 17 page 53-55. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=17&item=87&items=2&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=17&item=87&items=2&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=17&item=87&items=2&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=17&item=87&items=2&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=17&i=87              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=6483              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=6483              Contents of The Tipitaka Volume 17 http://84000.org/tipitaka/read/?index_17

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :