ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.
     [94]  Sāvatthiyaṃ  .  tatra  kho  .  ye hi keci bhikkhave samaṇā vā
brāhmaṇā    vā   anekavihitaṃ   attānaṃ   samanupassamānā   samanupassanti
sabbe   te  pañcupādānakkhandhe  samanupassanti  etesaṃ  vā  aññataraṃ .
Katame   pañca  .  idha  bhikkhave  assutavā  puthujjano  ariyānaṃ  adassāvī
.pe.     sappurisadhamme     avinīto     rūpaṃ    attato    samanupassati
Rūpavantaṃ  vā  attānaṃ  attani  vā  rūpaṃ  rūpasmiṃ  vā attānaṃ. Vedanaṃ.
Saññaṃ   .   saṅkhāre   .   viññāṇaṃ   attato  samanupassati  viññāṇavantaṃ
vā attānaṃ attani vā viññāṇaṃ viññāṇasmiṃ vā attānaṃ.
     {94.1}   Iti  ayañceva  samanupassanā  1-  asmīti  cassa  adhigataṃ
hoti   .  asmīti  kho  pana  bhikkhave  adhigate  atha  pañcannaṃ  indriyānaṃ
avakkanti     hoti     cakkhundriyassa     sotindriyassa    ghānindriyassa
jivhindriyassa  kāyindriyassa  .  atthi  bhikkhave  mano  atthi  dhammā atthi
avijjādhātu    .   avijjāsamphassajena   bhikkhave   vedayitena   phuṭṭhassa
assutavato    puthujjanassa    asmītipissa   hoti   ayamahamasmītipissa   hoti
bhavissantipissa   hoti   na  bhavissantipissa  hoti  rūpī  bhavissantipissa  hoti
arūpī    bhavissantipissa    hoti    saññī   bhavissantipissa   hoti   asaññī
bhavissantipissa hoti nevasaññināsaññī bhavissantipissa hoti.
     {94.2}  Tiṭṭhanti  kho  pana  bhikkhave tattheva pañcindriyāni athettha
sutavato    ariyasāvakassa   avijjā   pahīyati   vijjā   uppajjati   tassa
avijjāvirāgā   vijjuppādā   asmītipissa   na   hoti   ayamahamasmītipissa
na   hoti   bhavissantipissa   na   hoti  na  bhavissantipissa  na  hoti  rūpī
bhavissantipissa    na    hoti   arūpī   bhavissantipissa   na   hoti   saññī
bhavissantipissa     na    hoti    asaññī    bhavissantipissa    na    hoti
nevasaññināsaññī bhavissantipissa na hotīti.



             The Pali Tipitaka in Roman Character Volume 17 page 57-58. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=17&item=94&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=17&item=94&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=17&item=94&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=17&item=94&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=17&i=94              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=6520              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=6520              Contents of The Tipitaka Volume 17 http://84000.org/tipitaka/read/?index_17

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :