ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [103]   Ekamantaṃ   nisinno   kho   āyasmā  ānando  .pe.
Bhagavantaṃ   etadavoca   sādhu   me   bhante   bhagavā   saṅkhittena  dhammaṃ
desetu   yamahaṃ   bhagavato   dhammaṃ   sutvā  eko  vūpakaṭṭho  appamatto
ātāpī   pahitatto   vihareyyanti   .   taṃ   kiṃ  maññasi  ānanda  cakkhuṃ
niccaṃ vā aniccaṃ vāti.
     {103.1}  Aniccaṃ  bhante  .  yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti.
Dukkhaṃ   bhante   .   yaṃ   panāniccaṃ   dukkhaṃ  vipariṇāmadhammaṃ  kallaṃ  nu  taṃ
samanupassituṃ  etaṃ  mama  esohamasmi  eso  me  attāti  .  no  hetaṃ
bhante  .  rūpā  niccā  vā  aniccā  vāti  .  aniccā  bhante .pe.
Cakkhuviññāṇaṃ       cakkhusamphasso       yampidaṃ       cakkhusamphassapaccayā
uppajjati   vedayitaṃ   sukhaṃ   vā   dukkhaṃ   vā   adukkhamasukhaṃ   vā  tampi
niccaṃ   vā   aniccaṃ   vāti   .   aniccaṃ   bhante   .   yaṃ  panāniccaṃ
@Footnote: 1 Ma. Yu. ca.
Dukkhaṃ   vā   taṃ   sukhaṃ  vāti  .  dukkhaṃ  bhante  .  yaṃ  panāniccaṃ  dukkhaṃ
vipariṇāmadhammaṃ   kallaṃ   nu   taṃ   samanupassituṃ   etaṃ   mama   esohamasmi
eso   me   attāti   .   no  hetaṃ  bhante  .pe.  jivhā  niccā
vā    aniccā   vāti   .   aniccā   bhante   .pe.   jivhāviññāṇaṃ
jivhāsamphasso     .pe.     yampidaṃ    manosamphassapaccayā    uppajjati
vedayitaṃ   sukhaṃ   vā   dukkhaṃ   vā   adukkhamasukhaṃ   vā  tampi  niccaṃ  vā
aniccaṃ   vāti   .   aniccaṃ   bhante   .  yaṃ  panāniccaṃ  dukkhaṃ  vā  taṃ
sukhaṃ vāti.
     {103.2}   Dukkhaṃ   bhante  .  yaṃ  panāniccaṃ  dukkhaṃ  vipariṇāmadhammaṃ
kallaṃ  nu  taṃ  samanupassituṃ  etaṃ  mama  esohamasmi  eso  me attāti.
No   hetaṃ   bhante   .   evaṃ   passaṃ   ānanda  sutavā  ariyasāvako
cakkhusmiṃpi      nibbindati      rūpesupi     nibbindati     cakkhuviññāṇepi
nibbindati       cakkhusamphassepi      nibbindati      .pe.      yampidaṃ
manosamphassapaccayā   uppajjati  vedayitaṃ  sukhaṃ  vā  dukkhaṃ  vā  adukkhamasukhaṃ
vā    tasmiṃpi   nibbindati   nibbindaṃ   virajjati   virāgā   vimuccati  .
Vimuttasmiṃ   vimuttamiti   ñāṇaṃ   hoti   .  khīṇā  jāti  vusitaṃ  brahmacariyaṃ
kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti. Tatiyaṃ.



             The Pali Tipitaka in Roman Character Volume 18 page 68-69. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=18&item=103&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=18&item=103&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=103&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=18&item=103&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=18&i=103              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=423              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=423              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :