ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [118]  Atha  kho  āyasmā bāhiyo yena bhagavā tenupasaṅkami .pe.
Ekamantaṃ    nisinno   kho   āyasmā   bāhiyo   bhagavantaṃ   etadavoca
sādhu   me   bhante   bhagavā  saṅkhittena  dhammaṃ  desetu  yamahaṃ  bhagavato
dhammaṃ    sutvā    eko   vūpakaṭṭho   appamatto   ātāpī   pahitatto
vihareyyanti.
     {118.1}  Taṃ  kiṃ  maññasi  bāhiya  cakkhuṃ  niccaṃ  vā aniccaṃ vāti.
Aniccaṃ  bhante  .  yaṃ  panāniccaṃ  dukkhaṃ  vā taṃ sukhaṃ vāti. Dukkhaṃ bhante.
Yaṃ   panāniccaṃ  dukkhaṃ  vipariṇāmadhammaṃ  kallaṃ  nu  taṃ  samanupassituṃ  etaṃ  mama
esohamasmi  eso  me  attāti  .  no hetaṃ bhante. Rūpā niccā vā
aniccā  vāti  .  aniccā  bhante  .  cakkhuviññāṇaṃ  cakkhusamphasso .pe.
Yampidaṃ   cakkhusamphassapaccayā   uppajjati   vedayitaṃ   sukhaṃ  vā  dukkhaṃ  vā
adukkhamasukhaṃ  vā  tampi  niccaṃ  vā  aniccaṃ  vāti  .  aniccaṃ  bhante. Yaṃ
panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti.
     {118.2}  Dukkhaṃ  bhante  .  yaṃ  panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ
@Footnote: 1 Yu. ahosi paccapādi dhammassa cāndhammaṃ na ca maṃ dhammādhikaraṇaṃ vihesesi.
@2 Ma. paccapādi dhammassānudhammaṃ na ca maṃ dhammādhikaraṇaṃ viheṭhesi.
Nu   taṃ   samanupassituṃ   etaṃ  mama  esohamasmi  eso  me  attāti .
No  hetaṃ  bhante  .  evaṃ  passaṃ  bāhiya  sutavā  ariyasāvako cakkhusmiṃpi
nibbindati    cakkhuviññāṇepi    nibbindati    cakkhusamphassepi    nibbindati
.pe.   yampidaṃ   manosamphassapaccayā  uppajjati  vedayitaṃ  sukhaṃ  vā  dukkhaṃ
vā   adukkhamasukhaṃ   vā   tasmiṃpi   nibbindati   nibbindaṃ  virajjati  virāgā
vimuccati   .   vimuttasmiṃ   vimuttamiti  ñāṇaṃ  hoti  .  khīṇā  jāti  vusitaṃ
brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti.
     [119]  Atha  kho  āyasmā  bāhiyo  bhagavato  bhāsitaṃ abhinanditvā
anumoditvā   uṭṭhāyāsanā   bhagavantaṃ   abhivādetvā   padakkhiṇaṃ   katvā
pakkāmi   .  atha  kho  āyasmā  bāhiyo  eko  vūpakaṭṭho  appamatto
ātāpī   pahitatto   viharanto   na   cirasseva   yassatthāya   kulaputtā
sammadeva      agārasmā      anagāriyaṃ      pabbajanti      tadanuttaraṃ
brahmacariyapariyosānaṃ   diṭṭhe   va   dhamme   sayaṃ   abhiññā   sacchikatvā
upasampajja   viharati   1-   khīṇā   jāti  vusitaṃ  brahmacariyaṃ  kataṃ  karaṇīyaṃ
nāparaṃ    itthattāyāti    abbhaññāsi   .   aññataro   ca   panāyasmā
bāhiyo arahataṃ ahosīti. Chaṭṭhaṃ.



             The Pali Tipitaka in Roman Character Volume 18 page 80-81. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=18&item=118&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=18&item=118&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=118&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=18&item=118&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=18&i=118              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :