ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [128]  Chayime  bhikkhave  phassāyatanā  adantā  aguttā  arakkhitā
asaṃvutā   dukkhādhivāhā   honti   .   katame   cha   .  cakkhuṃ  bhikkhave
phassāyatanaṃ    adantaṃ    aguttaṃ   arakkhitaṃ   asaṃvutaṃ   dukkhādhivāhaṃ   hoti
.pe.    jivhā    bhikkhave    phassāyatanaṃ    adantaṃ   aguttaṃ   arakkhitaṃ
asaṃvutaṃ    dukkhādhivāhaṃ    hoti    .pe.   mano   bhikkhave   phassāyatanaṃ
adantaṃ   aguttaṃ   arakkhitaṃ   asaṃvutaṃ   dukkhādhivāhaṃ   hoti  .  ime  kho
bhikkhave    cha    phassāyatanā   adantā   aguttā   arakkhitā   asaṃvutā
dukkhādhivāhā honti.
     [129]  Chayime  bhikkhave  phassāyatanā  sudantā  suguttā  surakkhitā
susaṃvutā  sukhādhivāhā  honti  .  katame  cha  .  cakkhuṃ bhikkhave phassāyatanaṃ
sudantaṃ   suguttaṃ   surakkhitaṃ   susaṃvutaṃ   sukhādhivāhaṃ   hoti   .pe.  jivhā
bhikkhave    phassāyatanaṃ   sudantaṃ   suguttaṃ   surakkhitaṃ   susaṃvutaṃ   sukhādhivāhaṃ
hoti   .pe.   mano   bhikkhave   phassāyatanaṃ   sudantaṃ   suguttaṃ  surakkhitaṃ
susaṃvutaṃ   sukhādhivāhaṃ   hoti   .   ime   kho  bhikkhave  cha  phassāyatanā
sudantā    suguttā    surakkhitā   susaṃvutā   sukhādhivāhā   hontīti  .
Idamavoca bhagavā .pe. Etadavoca satthā
     [130] Chaḷeva 1- phassāyatanāni bhikkhave 2- asaṃvuto yattha dukkhaṃ nigacchati
        tesañca ye saṃvaraṇaṃ avedisuṃ 3-       saddhā dutiyā viharantānavassutā.
        Disvāna rūpāni manoramāni             athopi disvā amanoramāni
@Footnote: 1 Ma. saḷeva .    2 Ma. Yu. bhikkhavo .     3 Yu. avediṃsu.
        Manorame rāgapathaṃ vinodaye             na cāppiyammeti manaṃ padosaye.
        Saddañca sutvā dutiyaṃ piyāppiyaṃ    piyamhi saddena samucchito siyā
        atho 1- piye dosagataṃ vinodaye       na cāppiyammeti manaṃ padosaye.
        Gandhañca ghatvā surabhiṃ manoramaṃ        athopi ghatvā asuciṃ akantiyaṃ
        akantiyasmiṃ paṭighaṃ vinodaye            chandānunīto na ca kantiye siyā.
        Rasañca bhotvā paritaṃ ca sādu 2-      athopi bhotvā na asādumekadā
        sāduṃ rasaṃ nājjhosāya bhuñjati 3-   virodhamāsādu 4- suno padaṃsaye.
        Phassena phuṭṭho na sukhena majjhe 5-   dukkhena phuṭṭhopi na sampavedhe
        phassadvayaṃ sukhadukkhaṃ 6- upekkhe 7-  anānuruddho aviruddha kenaci.
        Papañcasaññā itarītarā narā     papañcayantā upayanti saññino
        manomayaṃ gehasitañca sabbaṃ           panujja nekkhammasitaṃ hi 8- iriyati 9-.
        Evaṃ mano chassu yadā subhāvito      phuṭṭhassa cittaṃ na vikampate kvaci
te  rāgadosaṃ  10-  hi 8- abhibhuyya bhikkhavo bhavatha jātimaraṇassa pāragāti.
Paṭhamaṃ.



             The Pali Tipitaka in Roman Character Volume 18 page 88-89. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=18&item=128&items=3              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=18&item=128&items=3&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=128&items=3              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=18&item=128&items=3              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=18&i=128              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=666              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=666              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :