ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [145]   Saṃvarañca   vo   bhikkhave   desessāmi   asaṃvarañca   taṃ
suṇātha   .   kathañca   bhikkhave   asaṃvaro   hoti   .   santi   bhikkhave
@Footnote: 1 Yu. vediyati.
Cakkhuviññeyyā   rūpā   iṭṭhā   kantā  manāpā  piyarūpā  kāmūpasañhitā
rajaniyā   tañce   bhikkhu   abhinandati   abhivadati   ajjhosāya   tiṭṭhati .
Veditabbametaṃ   bhikkhave   bhikkhunā  parihāyāmi  kusalehi  dhammehi  parihānaṃ
hetaṃ    vuttaṃ    bhagavatāti   .pe.   santi   bhikkhave   jivhāviññeyyā
rasā   .pe.   santi   bhikkhave   manoviññeyyā  dhammā  iṭṭhā  kantā
manāpā   piyarūpā   kāmūpasañhitā   rajaniyā   tañce   bhikkhu   abhinandati
abhivadati    ajjhosāya   tiṭṭhati   .   veditabbametaṃ   bhikkhave   bhikkhunā
parihāyāmi   kusalehi   dhammehi   parihānaṃ   hetaṃ   vuttaṃ   bhagavatāti .
Evaṃ kho bhikkhave asaṃvaro hoti.
     [146]  Kathañca  bhikkhave saṃvaro hoti. Santi bhikkhave cakkhuviññeyyā
rūpā     iṭṭhā     kantā     manāpā     piyarūpā     kāmūpasañhitā
rajaniyā   tañce   bhikkhu   nābhinandati   nābhivadati   na   ajjhosāya  1-
tiṭṭhati   .   veditabbametaṃ   bhikkhave   bhikkhunā  na  parihāyāmi  kusalehi
dhammehi   aparihānaṃ   hetaṃ   vuttaṃ   bhagavatāti   .pe.   santi  bhikkhave
jivhāviññeyyā   rasā   .pe.   santi  bhikkhave  manoviññeyyā  dhammā
iṭṭhā    kantā   manāpā   piyarūpā   kāmūpasañhitā   rajaniyā   tañce
bhikkhu   nābhinandati   nābhivadati   na  ajjhosāya  tiṭṭhati  .  veditabbametaṃ
bhikkhave   bhikkhunā   na   parihāyāmi   kusalehi  dhammehi  aparihānaṃ  hetaṃ
vuttaṃ bhagavatāti. Evaṃ kho bhikkhave saṃvaro hotīti. Pañcamaṃ.



             The Pali Tipitaka in Roman Character Volume 18 page 98-99. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=18&item=145&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=18&item=145&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=145&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=18&item=145&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=18&i=145              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=762              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=762              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :