ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [159]    Saññojaniye    ca    bhikkhave    dhamme    desissāmi
saññojanañca   taṃ   suṇātha   .  katame  ca  bhikkhave  saññojaniyā  dhammā
katamañca    saññojanaṃ    .    cakkhuṃ    bhikkhave    saññojaniyo   dhammo
yo    tattha    chandarāgo    taṃ    tattha   saññojanaṃ   .pe.   jivhā
saññojaniyo   dhammo   .pe.   mano   saññojaniyo   dhammo  yo  tattha
chandarāgo    taṃ    tattha    saññojanaṃ   .   ime   vuccanti   bhikkhave
saññojaniyā dhammā idaṃ saññojananti. Chaṭṭhaṃ.
     [160]   Upādāniye   ca  bhikkhave  dhamme  desissāmi  upādānaṃ
ca    taṃ    suṇātha   .   katame   ca   bhikkhave   upādāniyā   dhammā
Katamañcupādānaṃ   .   cakkhuṃ   bhikkhave   upādāniyo   dhammo  yo  tattha
chandarāgo   taṃ   tattha   upādānaṃ   .pe.  jivhā  upādāniyo  dhammo
.pe.    mano    upādāniyo   dhammo   yo   tattha   chandarāgo   taṃ
tattha   upādānaṃ   .   ime   vuccanti   bhikkhave   upādāniyā  dhammā
idaṃ upādānanti. Sattamaṃ.
     [161]   Cakkhuṃ   bhikkhave  anabhijānaṃ  aparijānaṃ  avirājayaṃ  appajahaṃ
abhabbo    dukkhakkhayāya    .pe.    jivhaṃ    .pe.    manaṃ   anabhijānaṃ
aparijānaṃ    avirājayaṃ   appajahaṃ   abhabbo   dukkhakkhayāya   .   cakkhuñca
kho   bhikkhave   abhijānaṃ   parijānaṃ   virājayaṃ  pajahaṃ  bhabbo  dukkhakkhayāya
.pe.    jivhaṃ    kāyaṃ    manaṃ    abhijānaṃ   parijānaṃ   virājayaṃ   pajahaṃ
bhabbo dukkhakkhayāyāti. Aṭṭhamaṃ.
     [162]   Rūpe   bhikkhave  anabhijānaṃ  aparijānaṃ  avirājayaṃ  appajahaṃ
abhabbo  dukkhakkhayāya  .  sadde  ...  gandhe ... Rase ... Phoṭṭhabbe
dhamme   anabhijānaṃ   aparijānaṃ   avirājayaṃ  appajahaṃ  abhabbo  dukkhakkhayāya
rūpe   ca   kho   bhikkhave   abhijānaṃ   parijānaṃ   virājayaṃ  pajahaṃ  bhabbo
dukkhakkhayāya  .  sadde ... Gandhe ... Rase ... Phoṭṭhabbe ... Dhamme
abhijānaṃ parijānaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāyāti. Navamaṃ
     [163]  Ekaṃ  samayaṃ  bhagavā  ñātike  1-  viharati giñjakāvasathe.
Atha   kho   bhagavā   rahogato   paṭisallīno   imaṃ   dhammapariyāyaṃ  abhāsi
cakkhuñca     paṭicca    rūpe    ca    uppajjati    cakkhuviññāṇaṃ    tiṇṇaṃ
saṅgati    phasso    phassapaccayā    vedanā    vedanāpaccayā    taṇhā
@Footnote: 1 Ma. Yu. nātithe.
Taṇhāpaccayā     upādānaṃ     upādānapaccayā     bhavo    bhavapaccayā
jāti     jātipaccayā     jarāmaraṇaṃ     sokaparidevadukkhadomanassupāyāsā
sambhavanti   .   evametassa   kevalassa   dukkhakkhandhassa   samudayo  hoti
.pe.    jivhañca    paṭicca    rase   ca   uppajjati   .pe.   manañca
paṭicca   dhamme   ca   uppajjati   manoviññāṇaṃ   tiṇṇaṃ   saṅgati   phasso
phassapaccayā     vedanā     vedanāpaccayā     taṇhā    taṇhāpaccayā
upādānaṃ    upādānapaccayā    bhavo   bhavapaccayā   jāti   jātipaccayā
jarāmaraṇaṃ       sokaparidevadukkhadomanassupāyāsā      sambhavanti     .
Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
     [164]   Cakkhuñca   paṭicca   rūpe   ca   uppajjati   cakkhuviññāṇaṃ
tiṇṇaṃ     saṅgati    phasso    phassapaccayā    vedanā    vedanāpaccayā
taṇhā    tassāyeva    taṇhāya    asesavirāganirodhā   upādānanirodho
upādānanirodhā    bhavanirodho    bhavanirodhā   jātinirodho   jātinirodhā
jarāmaraṇaṃ       sokaparidevadukkhadomanassupāyāsā      nirujjhanti     .
Evametassa   kevalassa   dukkhakkhandhassa   nirodho  hoti  .pe.  jivhañca
paṭicca   rase   ca   uppajjati   .pe.   manañca   paṭicca   dhamme   ca
uppajjati     manoviññāṇaṃ     tiṇṇaṃ    saṅgati    phasso    phassapaccayā
vedanā   vedanāpaccayā  taṇhā  tassāyeva  taṇhāya  asesavirāganirodhā
upādānanirodho       upādānanirodhā       .pe.       evametassa
kevalassa dukkhakkhandhassa nirodho hotīti.
     Tena    kho    pana    samayena    aññataro    bhikkhu    bhagavato
upassuti   ṭhito   hoti   .   addasā   kho  bhagavā  taṃ  bhikkhuṃ  upassutiṃ
ṭhitaṃ   disvāna   taṃ   bhikkhuṃ  etadavoca  assosi  [1]-  tvaṃ  bhikkhu  imaṃ
dhammapariyāyanti   .   evaṃ   bhante   .   uggaṇhāhi   tvaṃ  bhikkhu  imaṃ
dhammapariyāyaṃ    pariyāpuṇāhi   tvaṃ   bhikkhu   imaṃ   dhammapariyāyaṃ   dhārehi
tvaṃ    bhikkhu   imaṃ   dhammapariyāyaṃ   atthasañhitoyaṃ   bhikkhu   dhammapariyāyo
ādibrahmacariyakoti. Dasamaṃ.
                  Yogakkhemivaggo paṭhamo.
                        Tassuddānaṃ
         yogakkhemi upādāya          dukkhaloko ca seyyo ca
         saññojanaṃ upādānaṃ        dveparijānaṃ 2- upassūtīti.
                     -------------
@Footnote: 1 Ma. no .     2 Yu. dvepajānaṃ.



             The Pali Tipitaka in Roman Character Volume 18 page 110-113. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=18&item=159&items=6              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=18&item=159&items=6&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=159&items=6              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=18&item=159&items=6              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=18&i=159              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :