ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
                   Lokakāmaguṇavaggo dutiyo
     [165]   Santi   bhikkhave   cakkhuviññeyyā   rūpā  iṭṭhā  kantā
manāpā   piyarūpā   kāmūpasañhitā   rajaniyā   tañce   bhikkhu   abhinandati
abhivadati  ajjhosāya  tiṭṭhati  .  ayaṃ  vuccati  bhikkhave  bhikkhu  āvāsagato
mārassa   mārassa   vasaṃ  gato  paṭimukkassa  mārapāso  bandho  1-  so
mārabandhanena    yathākāmakaraṇīyo    pāpimato   .pe.   santi   bhikkhave
jivhāviññeyyā   rasā   .pe.   santi  bhikkhave  manoviññeyyā  dhammā
iṭṭhā    kantā   manāpā   piyarūpā   kāmūpasañhitā   rajaniyā   tañce
bhikkhu   abhinandati   abhivadati  ajjhosāya  tiṭṭhati  .  ayaṃ  vuccati  bhikkhave
bhikkhu   āvāsagato  mārassa  mārassa  vasaṃ  gato  paṭimukkassa  mārapāso
bandho so mārabandhanena yathākāmakaraṇīyo pāpimato.
     [166]   Santi   ca   kho  bhikkhave  cakkhuviññeyyā  rūpā  iṭṭhā
kantā    manāpā    piyarūpā   kāmūpasañhitā   rajaniyā   tañce   bhikkhu
na   abhinandati   na   abhivadati   na   ajjhosāya  tiṭṭhati  .  ayaṃ  vuccati
bhikkhave  bhikkhu  na  āvāsagato mārassa [2]- mārassa vasaṃ gato ummukkassa
mārapāso   mutto   so   mārabandhanena  na  yathākāmakaraṇīyo  pāpimato
.pe.   santi   bhikkhave  jivhāviññeyyā  rasā  iṭṭhā  kantā  manāpā
piyarūpā    kāmūpasañhitā    rajaniyā    tañce    bhikkhu   na   abhinandati
na   abhivadati   na   ajjhosāya   tiṭṭhati  .  ayaṃ  vuccati  bhikkhave  bhikkhu
@Footnote: 1 Ma. Yu. baddho. evamuparipi. 2 Ma. Yu. nasaddo dissati. evamuparipi.
Na   āvāsagato   mārassa   mārassa  vasaṃ  gato  ummukkassa  mārapāso
mutto   so   mārabandhanena   na   yathākāmakaraṇīyo   pāpimato   .pe.
Santi    bhikkhave    manoviññeyyā   dhammā   iṭṭhā   kantā   manāpā
piyarūpā   kāmūpasañhitā   rajaniyā   tañce   bhikkhu   na   abhinandati   na
abhivadati   na   ajjhosāya   tiṭṭhati   .  ayaṃ  vuccati  bhikkhave  bhikkhu  na
āvāsagato   mārassa   na   mārassa  vasaṃ  gato  ummukkassa  mārapāso
mutto so mārabandhanena na yathākāmakaraṇīyo pāpimatoti. Paṭhamaṃ.



             The Pali Tipitaka in Roman Character Volume 18 page 114-115. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=18&item=165&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=18&item=165&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=165&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=18&item=165&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=18&i=165              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=816              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=816              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :