ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [195]   Ekaṃ   samayaṃ   āyasmā   piṇḍolabhāradvājo  kosambiyaṃ
viharati   ghositārāme   .   atha   kho   rājā   udeno  yenāyasmā
piṇḍolabhāradvājo tenupasaṅkami upasaṅkamitvā
āyasmatā     piṇḍolabhāradvājena     saddhiṃ     sammodi    sammodanīyaṃ
kathaṃ   sārāṇīyaṃ   vītisāretvā   ekamantaṃ  nisīdi  .  ekamantaṃ  nisinno
kho   rājā   udeno   āyasmantaṃ   piṇḍolabhāradvājaṃ  etadavoca  ko
nu   kho   bho   bhāradvāja  hetu  ko  paccayo  yenime  daharā  bhikkhū
susū   kāḷakesā   bhadrena   yobbanena   samannāgatā   paṭhamena  vayasā
anikīḷitāvino    kāmesu    yāvajīvaṃ    paripuṇṇaṃ    parisuddhaṃ   brahmacariyaṃ
caranti   addhānañca   āpādentīti   .   vuttaṃ   kho   etaṃ  mahārāja
Tena   bhagavatā   jānatā   passatā   arahatā   sammāsambuddhena   etha
tumhe    bhikkhave    mātumattīsu    mātucittaṃ    upaṭṭhapetha   bhaginīmattīsu
bhaginīcittaṃ   upaṭṭhapetha   dhītumattīsu   dhītucittaṃ  upaṭṭhapethāti  .  ayaṃ  1-
kho  mahārāja  hetu  ayaṃ  paccayo  yenime  daharā  bhikkhū susū kāḷakesā
bhadrena    yobbanena    samannāgatā   paṭhamena   vayasā   anikīḷitāvino
kāmesu     yāvajīvaṃ     paripuṇṇaṃ     parisuddhaṃ     brahmacariyaṃ    caranti
addhānañca āpādentīti.



             The Pali Tipitaka in Roman Character Volume 18 page 139-140. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=18&item=195&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=18&item=195&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=195&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=18&item=195&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=18&i=195              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=945              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=945              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :