ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [205]   Ekaṃ   samayaṃ   āyasmā  mahākaccāno  avantīsu  viharati
makkarakaṭe   3-   araññakuṭikāyaṃ   .  atha  kho  lohiccassa  brāhmaṇassa
@Footnote: 1 Ma. Yu. khosaddo natthi. 2 Ma. nasaddo natthi .   3 Ma. makkarakate.
Sambahulā     antevāsikā    kaṭṭhahārakā    māṇavakā    yenāyasmato
mahākaccānassa    araññakuṭikā    tenupasaṅkamiṃsu    upasaṅkamitvā   parito
parito    kuṭikāyaṃ   anucaṅkamanti   anuvicaranti   uccāsaddā   mahāsaddā
kānici  kānici  seleyyakāni  karonti  1-  ime  pana  muṇḍakā  samaṇakā
ibbhā   kaṇhā   2-  bandhupādāpaccā  imesaṃ  bhāratakānaṃ  3-  sakkatā
garukatā  mānitā  pūjitā  apacitāti  .  atha  kho  āyasmā mahākaccāno
vihārā   nikkhamitvā   te  māṇavake  etadavoca  mā  [4]-  māṇavakā
saddamakattha   dhammaṃ   vo   bhāsissāmīti  .  evaṃ  vutte  te  māṇavakā
tuṇhī   ahesuṃ   .   atha   kho  āyasmā  mahākaccāno  te  māṇavake
gāthāhi ajjhabhāsi
     [206] Sīluttamā pubbatarā ahesuṃ       te brāhmaṇā ye purāṇaṃ saranti
        guttāni dvārāni surakkhitāni         ahesu 5- tesaṃ abhibhuyya kodhaṃ.
        Dhamme ca jhāne 6- ca ratā ahesuṃ       te brāhmaṇā ye purāṇaṃ saranti
        imeva 7- vokkamma jahāmhaseti 8- gottena mattā visamaṃ caranti.
        Kodhābhibhūtā suputhuttadaṇḍā 9-      virujjhamānā 10- tasathāvaresu
        aguttadvārassa bhavanti moghā        supineva laddhaṃ purisassa vittaṃ.
        Anāsakā thaṇḍilasāyikā ca             pāto sinānañca tayo ca vedā
        kharājinaṃ jaṭā paṅko                        mantā sīlabbataṃ tapo
        kuhanā vaṅkadaṇḍā ca                      udakā ca manāni ca
@Footnote: 1 Sī. selissakāni karontā. Yu. selissakāni karonti. 2 Yu. kiṇhā.
@3 Ma. bharatakānaṃ. 4 Yu. vo. 5 Ma. Yu. ahesuṃ. 6 Ma. Yu. ca jhāne.
@7 Ma. Yu. ime ca. 8 Ma. japāmaseti. Yu. jappamaseti. 9 Ma. Yu. puthuattadaṇḍā.
@10 Ma. Yu. virajujhamānā.
           Vaṇṇā ete brāhmaṇānaṃ            katā kiñcikkhabhāvanā
           cittañca susamāhitaṃ                      vippasannamanāvilaṃ
           akhilaṃ sabbabhūtesu                          so maggo brahmapattiyāti.
     [207]  Atha  kho  te  māṇavakā  kupitā anattamanā yena lohicco
brāhmaṇo     tenupasaṅkamiṃsu     upasaṅkamitvā     lohiccaṃ    brāhmaṇaṃ
etadavocuṃ   yagghe   bhavaṃ   jāneyya  samaṇo  mahākaccāno  brāhmaṇānaṃ
mante  ekaṃsena  asaṃvadati  1-  paṭikkosatīti  .  evaṃ  vutte  lohicco
brāhmaṇo   kupito   ahosi   anattamano   .   atha   kho   lohiccassa
brāhmaṇassa   etadahosi   na   kho  pana  metaṃ  paṭirūpaṃ  yohaṃ  aññadatthuṃ
māṇavakānaṃyeva   sutvā  samaṇaṃ  mahākaccānaṃ  akkoseyyaṃ  virujjheyyaṃ  2-
paribhāseyyaṃ yannūnāhaṃ upasaṅkamitvā puccheyyanti.
     {207.1}   Atha   kho   lohicco   brāhmaṇo  tehi  māṇavakehi
saddhiṃ     yenāyasmā     mahākaccāno    tenupasaṅkami    upasaṅkamitvā
āyasmatā     mahākaccānena    saddhiṃ    sammodi    sammodanīyaṃ    kathaṃ
sārāṇīyaṃ    vītisāretvā   ekamantaṃ   nisīdi   .   ekamantaṃ   nisinno
kho    lohicco    brāhmaṇo    āyasmantaṃ   mahākaccānaṃ   etadavoca
āgamaṃsu   nu   khvidha   bho   kaccāna   amhākaṃ  sambahulā  antevāsikā
kaṭṭhahārakā    māṇavakāti    .    āgamaṃsu    khvidha    te   brāhmaṇa
sambahulā    antevāsikā    kaṭṭhahārakā   māṇavakāti   .   ahu   pana
bhoto  kaccānassa  tehi  māṇavakehi  saddhiṃ  koci  deva kathāsallāpoti.
Ahu    kho    me    brāhmaṇa    tehi    māṇavakehi   saddhiṃ   [3]-
@Footnote: 1 Ma. Yu. apavadati .  2 Ma. Yu. ayaṃ pāṭho natthi .  3 Ma. Yu. kocideva kathāsallāpoti.
Ahosi   kathāsallāpoti   .   yathā  kathaṃ  pana  bhoto  kaccānassa  tehi
māṇavakehi   saddhiṃ  ahosi  kathāsallāpoti  .  evaṃ  kho  me  brāhmaṇa
tehi māṇavakehi saddhiṃ ahosi kathāsallāpoti.
         Siṃluttamā pubbatarā ahesuṃ      te brāhmaṇā ye purāṇaṃ saranti
         .pe. Akhilaṃ sabbabhūtesu          so maggo brahmapattiyāti.
Evaṃ  kho  me  brāhmaṇa  tehi  [1]-  saddhiṃ  ahosi  kathāsallāpoti.
Aguttadvāroti    bhavaṃ   kaccāno   āha   kittāvatā   nu   kho   bho
kaccāna   aguttadvāro   hotīti   .  idha  brāhmaṇa  ekacco  cakkhunā
rūpaṃ   disvā   piyarūpe   rūpe   adhimuccati  appiyarūpe  rūpe  byāpajjati
anupaṭṭhitāya   2-   satiyāva   viharati   parittacetaso  tañca  cetovimuttiṃ
paññāvimuttiṃ   yathābhūtaṃ   nappajānāti   yatthassa   te  uppannā  pāpakā
akusalā   dhammā   aparisesā   nirujjhanti   .   sotena   saddaṃ  sutvā
.pe.   ghānena   gandhaṃ   ghāyitvā   .   jivhāya   rasaṃ  sāyitvā .
Kāyena   phoṭṭhabbaṃ   phusitvā   .   manasā   dhammaṃ   viññāya   piyarūpe
dhamme   adhimuccati   appiyarūpe   [3]-  dhamme  byāpajjati  anupaṭṭhitāya
satiyāva    viharati    parittacetaso    tañca   cetovimuttiṃ   paññāvimuttiṃ
yathābhūtaṃ    nappajānāti   yatthassa   te   uppannā   pāpakā   akusalā
dhammā   aparisesā   nirujjhanti   .  evaṃ  kho  brāhmaṇa  aguttadvāro
hotīti.
     [208]   Acchariyaṃ   bho  kaccāna  abbhūtaṃ  bho  kaccāna  yāvañcidaṃ
@Footnote: 1 Ma. Yu. māṇavakehi .  2 Ma. anupaṭṭhitakāyassati ca viharati. evamuparipi.
@3 Ma. ca.
Bhotā  kaccānena  aguttadvārova  samāno  aguttadvāroti  akkhāto .
Guttadvāroti   bhavaṃ   kaccāno  āha  kittāvatā  nu  kho  bho  kaccāna
guttadvāro   hotīti   .   idha   brāhmaṇa  bhikkhu  cakkhunā  rūpaṃ  disvā
piyarūpe   rūpe  nādhimuccati  appiyarūpe  rūpe  na  byāpajjati  upaṭṭhitāya
satiyāva    viharati   appamāṇacetaso   tañca   cetovimuttiṃ   paññāvimuttiṃ
yathābhūtaṃ   pajānāti   .   yatthassa   te   uppannā   pāpakā  akusalā
dhammā   aparisesā   nirujjhanti   .  sotena  saddaṃ  sutvā  .  ghānena
gandhaṃ   ghāyitvā   .   jivhāya   rasaṃ  sāyitvā  .  kāyena  phoṭṭhabbaṃ
phusitvā   .   manasā   dhammaṃ   viññāya   piyarūpe   dhamme   nādhimuccati
appiyarūpe    dhamme    na   byāpajjati   upaṭṭhitāya   satiyāva   viharati
appamāṇacetaso     tañca     cetovimuttiṃ     paññāvimuttiṃ     yathābhūtaṃ
pajānāti    yatthassa    te    uppannā    pāpakā   akusalā   dhammā
aparisesā nirujjhanti. Evaṃ kho brāhmaṇa guttadvāro hotīti.
     [209]   Acchariyaṃ   bho  kaccāna  abbhūtaṃ  bho  kaccāna  yāvañcidaṃ
bhotā  kaccānena  guttadvārova  samāno  guttadvāroti  2- akkhāto.
Abhikkantaṃ    bho    kaccāna    abhikkantaṃ    ko   kaccāna   seyyathāpi
bho   kaccāna   nikkujjitaṃ   vā   ukkujjeyya  paṭicchannaṃ  vā  vivareyya
mūḷhassa    vā   maggaṃ   ācikkheyya   andhakāre   vā   telappajjotaṃ
dhāreyya   cakkhumanto   rūpāni  dakkhantīti  .  evamevaṃ  bho  kaccānena
anekapariyāyena   dhammo   pakāsito   .   esāhaṃ   bho   kaccāna  taṃ
@Footnote: 1 Yu. āmeṇḍitaṃ. 2 Yu. itisadudo natthi.
Bhagavantaṃ   saraṇaṃ   gacchāmi   dhammañca   bhikkhusaṅghañca   upāsakaṃ   maṃ   bhavaṃ
kaccāno   dhāretu   ajjatagge  pāṇupetaṃ  saraṇaṅgataṃ  .  yathā  ca  bhavaṃ
kaccāno   makkarakaṭe   upāsakakulāni   upasaṅkamati  evamevaṃ  lohiccakulaṃ
upasaṅkamatu   .   tattha   ye  māṇavakā  māṇavikā  vā  bhavantaṃ  kaccānaṃ
abhivādessanti    paccupaṭṭhissanti    āharissanti    āsanaṃ   vā   udakaṃ
vā dassanti tesantaṃ bhavissati dīgharattaṃ hitāya sukhāyāti. Navamaṃ.



             The Pali Tipitaka in Roman Character Volume 18 page 147-152. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=18&item=205&items=5              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=18&item=205&items=5&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=205&items=5              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=18&item=205&items=5              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=18&i=205              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=1037              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=1037              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :