ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [210]  Ekaṃ  samayaṃ  āyasmā udāyi kāmaṇḍāyaṃ viharati todeyyassa
brāhmaṇassa    ambavane    .   atha   kho   verahañcānigottāya   2-
brāhmaṇiyā   antevāsī   māṇavako   yenāyasmā   udāyi  tenupasaṅkami
upasaṅkamitvā   āyasmatā   udāyinā   saddhiṃ   sammodi  sammodanīyaṃ  kathaṃ
sārāṇīyaṃ   vītisāretvā  ekamantaṃ  nisīdi  .  ekamantaṃ  nisinnaṃ  kho  taṃ
māṇavakaṃ   āyasmā   udāyi   dhammiyā   kathāya   sandassesi  samādapesi
samuttejesi   sampahaṃsesi   .   atha   kho  [3]-  māṇavako  āyasmatā
udāyinā    dhammiyā    kathāya    sandassito   samādapito   samuttejito
sampahaṃsito     uṭṭhāyāsanā    yena    verahañcānigottā    brāhmaṇī
tenupasaṅkami     upasaṅkamitvā     verahañcānigottaṃ    4-    brāhmaṇiṃ
etadavoca   yagghe   bhotī   jāneyya   samaṇo   udāyi  dhammaṃ  deseti
ādikalyāṇaṃ    majjhekalyāṇaṃ    pariyosānakalyāṇaṃ    sātthaṃ    sabyañjanaṃ
kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsetīti.
     {210.1}     Tenahi     tvaṃ     māṇavaka     mama     vacanena
samaṇaṃ    udāyiṃ    nimantehi    svātanāya   bhattenāti   evaṃ   bhotīti
@Footnote: 1 Ma. Yu. udāyī. evamuparipi. 2-4 Ma. Yu. verahaccāni .... evamuparipi.
@3 Yu. so.

--------------------------------------------------------------------------------------------- page153.

Kho so māṇavako verahañcānigottāya brāhmaṇiyā paṭissutvā yenāyasmā udāyi tenupasaṅkami upasaṅkamitvā āyasmantaṃ udāyiṃ etadavoca adhivāsetu kira bhavaṃ udāyi amhākaṃ ācariyāya 1- verahañcānigottāya brāhmaṇiyā svātanāya bhattanti . adhivāsesi kho āyasmā udāyi tuṇhībhāvena . atha kho āyasmā udāyi tassā rattiyā accayena pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya yena verahañcānigottāya brāhmaṇiyā nivesanaṃ tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi . atha kho verahañcānigottā brāhmaṇī āyasmantaṃ udāyiṃ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi . Atha kho verahañcānigottā brāhmaṇī āyasmantaṃ udāyiṃ bhuttāviṃ onītapattapāṇiṃ pādukā ārohitvā ucce āsane nisīditvā sīsaṃ oguṇṭhitvā āyasmantaṃ udāyiṃ etadavoca bhaṇa samaṇa dhammanti . Bhavissati bhagini samayoti vatvā uṭṭhāyāsanā pakkāmi 2-. [211] Dutiyampi kho so māṇavako yenāyasmā udāyi tenupasaṅkami upasaṅkamitvā āyasmatā udāyinā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi . ekamantaṃ nisinnaṃ kho taṃ māṇavakaṃ āyasmā udāyi dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi . dutiyampi kho so māṇavako āyasmatā udāyinā dhammiyā kathāya sandassito samādapito @Footnote: 1 Ma. Yu. ācariyabhariyāya . 2 Ma. pakkami.

--------------------------------------------------------------------------------------------- page154.

Samuttejito sampahaṃsito uṭṭhāyāsanā yena verahañcānigottā brāhmaṇī tenupasaṅkami upasaṅkamitvā verahañcānigottaṃ brāhmaṇiṃ etadavoca yagghe bhotī jāneyya samaṇo udāyi dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipaṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsetīti. {211.1} Evamevaṃ pana tvaṃ māṇavaka samaṇassa udāyissa vaṇṇaṃ bhāsasi samaṇo udāyi bhaṇa samaṇa dhammanti vutto samāno bhavissati bhagini samayoti vatvā uṭṭhāyāsanā pakkantoti tathā hi pana tvaṃ bhoti pādukā ārohitvā ucce āsane nisīditvā sīsaṃ oguṇṭhitvā etadavoca bhaṇa samaṇa dhammanti dhammagaruno hi te bhavanto dhammagāravāti . tenahi tvaṃ māṇavaka mama vacanena samaṇaṃ udāyiṃ nimantehi svātanāya bhattenāti . evaṃ bhotīti kho so māṇavako verahañcānigottāya brāhmaṇiyā paṭissutvā yenāyasmā udāyi tenupasaṅkami upasaṅkamitvā āyasmantaṃ udāyiṃ etadavoca adhivāsetu kira bhavaṃ udāyi amhākaṃ ācariyabhariyāya verahañcānigottāya brāhmaṇiyā svātanāya bhattanti . Adhivāsesi kho āyasmā udāyi tuṇhībhāvena. {211.2} Atha kho āyasmā udāyi tassā rattiyā accayena pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena verahañcānigottāya brāhmaṇiyā nivesanaṃ tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi . atha kho verahañcānigottā brāhmaṇī

--------------------------------------------------------------------------------------------- page155.

Āyasmantaṃ udāyiṃ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi . atha kho verahañcānigottā brāhmaṇī āyasmantaṃ udāyiṃ bhuttāviṃ onītapattapāṇiṃ pādukā orohitvā nīce āsane nisīditvā sīsaṃ vivaritvā āyasmantaṃ udāyiṃ etadavoca kismiṃ nu kho bhante sati arahanto sukhadukkhaṃ paññapenti kismiṃ asati arahanto sukhadukkhaṃ na paññapentīti. [212] Cakkhusmiṃ kho bhagini sati arahanto sukhadukkhaṃ paññapenti cakkhusmiṃ asati arahanto sukhadukkhaṃ na paññapenti .pe. jivhāya sati arahanto sukhadukkhaṃ paññapenti jivhāya asati arahanto sukhadukkhaṃ na paññapenti .pe. manasmiṃ sati arahanto sukhadukkhaṃ paññapenti manasmiṃ asati arahanto sukhadukkhaṃ na paññapentīti . Evaṃ vutte verahañcānigottā brāhmaṇī āyasmantaṃ udāyiṃ etadavoca abhikkantaṃ bhante abhikkantaṃ bhante seyyathāpi bhante nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telappajjotaṃ dhāreyya cakkhumanto rūpāni dakkhantīti . evamevaṃ ayyena udāyinā anekapariyāyena dhammo pakāsito . esāhaṃ bhante 1- udāyi taṃ bhavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca upāsikaṃ maṃ ayyo udāyi dhāretu ajjatagge pāṇupetaṃ saraṇaṅgatanti. Dasamaṃ. Gahapativaggo tatiyo. @Footnote: 1 Ma. Yu. ayya.

--------------------------------------------------------------------------------------------- page156.

Tassuddānaṃ vesālī vajjī nāḷandā bhāradvājasoṇo ca ghositā hāliddako 1- nakulapitā lohicco verahañcānīti. -------------- @Footnote: 1 Ma. hāliddiko. Yu. hālindako.


             The Pali Tipitaka in Roman Character Volume 18 page 152-156. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=18&item=210&items=3&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=18&item=210&items=3&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=210&items=3&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=18&item=210&items=3&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=18&i=210              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=1102              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=1102              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :