ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [218]   Rūpārāmā   bhikkhave   devamanussā  rūparatā  rūpasamuditā
rūpavipariṇāmavirāganirodhā   dukkhā   bhikkhave   devamanussā   viharanti  .
Saddārāmā    gandhārāmā   rasārāmā   phoṭṭhabbārāmā   dhammārāmā
bhikkhave   devamanussā   dhammaratā  dhammasamuditā  dhammavipariṇāmavirāganirodhā
dukkhā  bhikkhave  devamanussā  viharanti  .  tathāgato  ca kho bhikkhave arahaṃ
sammāsambuddho     rūpānaṃ     samudayañca     atthaṅgamañca     assādañca
ādīnavañca   nissaraṇañca   yathābhūtaṃ   viditvā  na  rūpārāmo  na  rūparato
na  rūpasamudito  rūpavipariṇāmavirāganirodhā  sukho  bhikkhave tathāgato viharati.
Saddānaṃ   gandhānaṃ   rasānaṃ  phoṭṭhabbānaṃ  dhammānaṃ  samudayañca  atthaṅgamañca
assādañca   ādīnavañca   nissaraṇañca   yathābhūtaṃ  viditvā  na  dhammārāmo
na   dhammarato  na  dhammasamudito  dhammavipariṇāmavirāganirodhā  sukho  bhikkhave
tathāgato viharatīti. Catutthaṃ.



             The Pali Tipitaka in Roman Character Volume 18 page 161. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=18&item=218&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=18&item=218&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=218&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=18&item=218&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=18&i=218              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=1158              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=1158              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :