ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
                   Navapurāṇavaggo pañcamo
     [227]   Navapurāṇāni  bhikkhave  kammāni  desissāmi  kammanirodhañca
kammanirodhagāminiñca     paṭipadaṃ     taṃ    suṇātha    sādhukaṃ    manasikarotha
bhāsissāmīti   .   katamañca   bhikkhave   purāṇakammaṃ   .   cakkhuṃ  bhikkhave
purāṇakammaṃ    abhisaṅkhataṃ    abhisañcetayitaṃ    vedaniyaṃ    daṭṭhabbaṃ   .pe.
Jivhā   purāṇakammā   abhisaṅkhatā   abhisañcetayitā   vedaniyā  daṭṭhabbā
.pe.    mano    purāṇakammo   abhisaṅkhato   abhisañcetayito   vedaniyo
daṭṭhabbo. Idaṃ vuccati bhikkhave purāṇakammaṃ.
     [228]  Katamañca  bhikkhave  navakammaṃ  .  yaṃ  kho  bhikkhave  etarahi
kammaṃ karoti kāyena vācāya manasā. Idaṃ vuccati bhikkhave navakammaṃ.
     [229]   Katamo  ca  bhikkhave  kammanirodho  .  yo  kho  bhikkhave
kāyakammaṃ   vacīkammaṃ   manokammassa   nirodhā   vimuttiṃ   phusati   .   ayaṃ
vuccati bhikkhave kammanirodho.
     [230]  Katamā  ca  bhikkhave  kammanirodhagāminī  paṭipadā . Ayameva
ariyo   aṭṭhaṅgiko  maggo  .  seyyathīdaṃ  .  sammādiṭṭhi  sammāsaṅkappo
sammāvācā   sammākammanto   sammāājīvo   sammāvāyāmo   sammāsati
sammāsamādhi. Ayaṃ vuccati bhikkhave kammanirodhagāminī paṭipadā.
     [231]  Iti  kho  bhikkhave  desitaṃ  vo 1- mayā purāṇakammaṃ desitaṃ
navakammaṃ   desito   kammanirodho   desitā  kammanirodhagāminī  paṭipadā .
@Footnote: 1 Ma. ayaṃ pāṭho natki.
Yaṃ   kho   bhikkhave   satthārā  karaṇīyaṃ  sāvakānaṃ  hitesinā  anukampakena
anukampaṃ  upādāya  kataṃ  kho  mayā  1-  .  etāni  bhikkhave rukkhamūlāni
etāni   suññāgārāni   .  byāyatha  2-  bhikkhave  mā  pamādattha  mā
pacchā   vippaṭisārino   ahuvattha   ayaṃ   vo   amhākaṃ   anusāsanīti .
Paṭhamaṃ.



             The Pali Tipitaka in Roman Character Volume 18 page 166-167. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=18&item=227&items=5              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=18&item=227&items=5&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=227&items=5              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=18&item=227&items=5              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=18&i=227              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=1164              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=1164              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :