ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [251]    Atha   kho   āyasmā   mahākoṭṭhiko   yena   bhagavā
tenupasaṅkami   .pe.   ekamantaṃ   nisinno  kho  āyasmā  mahākoṭṭhiko
bhagavantaṃ  etadavoca  sādhu  me  bhante  bhagavā  saṅkhittena  dhammaṃ desetu
yamahaṃ   bhagavato   dhammaṃ   sutvā   eko  vūpakaṭṭho  appamatto  ātāpī
pahitatto vihareyyanti.
     {251.1}  Yaṃ  kho  koṭṭhika  aniccaṃ  tatra te chando pahātabbo.
Kiñca   koṭṭhika   aniccaṃ   .  cakkhuṃ  [1]-  koṭṭhika  aniccaṃ  tatra  te
chando  pahātabbo  .  rūpā  aniccā  tatra  te  chando  pahātabbo .
Cakkhuviññāṇaṃ     aniccaṃ     tatra    te    chando    pahātabbo   .
Cakkhusamphasso    anicco    tatra    te    chando    pahātabbo   .
Yampidaṃ     cakkhusamphassapaccayā     uppajjati    vedayitaṃ     sukhaṃ    vā
dukkhaṃ    vā   adukkhamasukhaṃ   vā   tampi   aniccaṃ   tatra   te   chando
pahātabbo   .pe.   jivhā  aniccā  tatra  te  chando  pahātabbo .
@Footnote: 1 Ma. Yu. kho.
Rasā   aniccā   tatra   te   chando   pahātabbo   .   jivhāviññāṇaṃ
aniccaṃ   tatra   te   chando   pahātabbo   .  jivhāsamphasso  anicco
tatra    te    chando   pahātabbo   .   yampidaṃ   jivhāsamphassapaccayā
uppajjati   vedayitaṃ  sukhaṃ  vā  dukkhaṃ  vā  adukkhamasukhaṃ  vā  tampi  aniccaṃ
tatra  te  chando  pahātabbo  .pe.  mano  anicco  tatra  te  chando
pahātabbo   .   dhammā   aniccā   tatra   te  chando  pahātabbo .
Manoviññāṇaṃ   aniccaṃ   tatra   te  chando  pahātabbo  .  manosamphasso
anicco   tatra   te  chando  pahātabbo  .  yampidaṃ  manosamphassapaccayā
uppajjati   vedayitaṃ  sukhaṃ  vā  dukkhaṃ  vā  adukkhamasukhaṃ  vā  tampi  aniccaṃ
tatra   te  chando  pahātabbo  .  yaṃ  kho  koṭṭhika  aniccaṃ  tatra  te
chando pahātabboti. Sattamaṃ.



             The Pali Tipitaka in Roman Character Volume 18 page 182-183. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=18&item=251&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=18&item=251&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=251&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=18&item=251&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=18&i=251              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=1216              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=1216              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :