ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [289]   Seyyathāpi  bhikkhave  bāḷisiko  āmisagataṃ  baḷisaṃ  gambhīre
udakarahade    pakkhipeyya    gamenaṃ    aññataro    āmisacakkhu    maccho
gileyya   evaṃ   hi   so   bhikkhave  maccho  gilabaḷiso  8-  nāḷisikassa
@Footnote: 1 Yu. samuddoti. 2 Ma. Yu. samunnā tantā. 3 Sī. gulaguṇḍikajātā. Ma.
@kulagaṇḍikajātā. Yu. guṇaguṇikajātā. 4 Ma. Yu. duttaraṃ. 5 saṅgātigotipi pāṭho.
@6 Yu. pahāya .  7 Ma. na puneti .   8 Ma. Yu. giḷitabaḷiso.
Anayaṃ āpanno byasanaṃ āpanno yathākāmakaraṇīyo bāḷisikassa.
     {289.1}  Evameva  kho  bhikkhave  cha yime baḷisā lokasmiṃ anayāya
sattānaṃ  vadhāya  1-  pāṇīnaṃ  .  katame cha. Santi bhikkhave cakkhuviññeyyā
rūpā   iṭṭhā   kantā  manāpā  piyarūpā  kāmūpasañhitā  rajaniyā  tañce
bhikkhu   abhinandati   abhivadati  ajjhosāya  tiṭṭhati  .  ayaṃ  vuccati  bhikkhave
bhikkhu    gilabaḷiso    mārassa    anayaṃ    āpanno   byasanaṃ   āpanno
yathākāmakaraṇīyo   pāpimato   .pe.   santi   bhikkhave   jivhāviññeyyā
rasā .pe.
     {289.2}    Santi    bhikkhave   manoviññeyyā   dhammā   iṭṭhā
kantā    manāpā    piyarūpā   kāmūpasañhitā   rajaniyā   tañce   bhikkhu
abhinandati   abhivadati   ajjhosāya   tiṭṭhati   .   ayaṃ   vuccati   bhikkhave
bhikkhu    gilabaḷiso    mārassa    anayaṃ    āpanno   byasanaṃ   āpanno
yathākāmakaraṇīyo pāpimato.
     [290]  Santi  [2]-  bhikkhave  cakkhuviññeyyā  rūpā iṭṭhā kantā
manāpā   piyarūpā   kāmūpasañhitā   rajaniyā  tañce  bhikkhu  na  abhinandati
na   abhivadati   na   ajjhosāya   tiṭṭhati  .  ayaṃ  vuccati  bhikkhave  bhikkhu
na   gilabaḷiso   mārassa   abhedi   baḷisaṃ   paribhedi   baḷisaṃ   na   anayaṃ
āpanno na byasanaṃ āpanno na yathākāmakaraṇīyo pāpimato .pe.
     {290.1}   Santi   bhikkhave  jivhāviññeyyā  rasā  .pe.  santi
bhikkhave   manoviññeyyā   dhammā   iṭṭhā   kantā   manāpā   piyarūpā
kāmūpasañhitā   rajaniyā   tañce   bhikkhu   na  abhinandati  na  abhivadati  na
@Footnote: 1 Yu. byādhāya .  2 Ma. ca.
Ajjhosāya   tiṭṭhati   .   ayaṃ   vuccati   bhikkhave   bhikkhu  na  gilabaḷiso
mārassa   abhedi   baḷisaṃ   paribhedi   baḷisaṃ   na   anayaṃ   āpanno   na
byasanaṃ āpanno na yathākāmakaraṇīyo pāpimatoti.



             The Pali Tipitaka in Roman Character Volume 18 page 197-199. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=18&item=289&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=18&item=289&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=289&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=18&item=289&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=18&i=289              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :