ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [297]   Cakkhu   vā   āvuso  rūpānaṃ  saññojanaṃ  abhavissa  rūpā
vā    cakkhussa   saññojanaṃ   nayidaṃ   brahmacariyavāso   paññāyetha   1-
sammādukkhakkhayāya   yasmā  ca  kho  āvuso  na  cakkhu  rūpānaṃ  saññojanaṃ
na   rūpā   cakkhussa   saññojanaṃ   yañca  tattha  tadubhayaṃ  paṭicca  uppajjati
chandarāgo   taṃ   tattha   saññojanaṃ   tasmā   brahmacariyavāso  paññāyati
@Footnote: 1 Ma. paññāyati.
Sammādukkhakkhayāya   .pe.   jivhā   vā   āvuso   rasānaṃ   saññojanaṃ
abhavissa    rasā    vā   jivhāya   saññojanaṃ   nayidaṃ   brahmacariyavāso
paññāyetha   sammādukkhakkhayāya   yasmā   ca   kho   āvuso  na  jivhā
rasānaṃ   saññojanaṃ   na   rasā   jivhāya  saññojanaṃ  yañca  tattha  tadubhayaṃ
paṭicca    uppajjati    chandarāgo    taṃ    tattha    saññojanaṃ    tasmā
brahmacariyavāso     paññāyati     sammādukkhakkhayāya     .pe.    mano
vā    āvuso   dhammānaṃ   saññojanaṃ   abhavissa   dhammā   vā   manassa
saññojanaṃ    nayidaṃ    brahmacariyavāso    paññāyetha    sammādukkhakkhayāya
yasmā   ca   kho   āvuso   na   mano  dhammānaṃ  saññojanaṃ  na  dhammā
manassa     saññojanaṃ    yañca    tattha    tadubhayaṃ    paṭicca    uppajjati
chandarāgo     taṃ     tattha     saññojanaṃ    tasmā    brahmacariyavāso
paññāyati sammādukkhakkhayāya.
     {297.1}   Imināpetaṃ   āvuso  pariyāyena  veditabbaṃ  .  yathā
na   cakkhu   rūpānaṃ   saññojanaṃ   na   rūpā   cakkhussa   saññojanaṃ  yañca
tattha   tadubhayaṃ   paṭicca   uppajjati   chandarāgo   taṃ   tattha   saññojanaṃ
.pe.   na   jivhā   rasānaṃ   saññojanaṃ   .pe.   na   mano  dhammānaṃ
saññojanaṃ   na   dhammā   manassa   saññojanaṃ   .   yañca   tattha  tadubhayaṃ
paṭicca uppajjati chandarāgo taṃ tattha saññojanaṃ.



             The Pali Tipitaka in Roman Character Volume 18 page 204-205. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=18&item=297&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=18&item=297&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=297&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=18&item=297&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=18&i=297              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=1270              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=1270              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :