ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [300]  Ekaṃ  samayaṃ  āyasmā  ca  ānando  āyasmā  ca udāyi
kosambiyaṃ   viharanti   ghositārāme   .   atha   kho   āyasmā  udāyi
sāyaṇhasamayaṃ   paṭisallānā   vuṭṭhito  yenāyasmā  ānando  tenupasaṅkami
upasaṅkamitvā    āyasmatā    ānandena   saddhiṃ   sammodi   sammodanīyaṃ
kathaṃ  sārāṇīyaṃ  vītisāretvā  ekamantaṃ  nisīdi  .  ekamantaṃ  nisinno kho
āyasmā  udāyi  āyasmantaṃ  ānandaṃ  etadavoca  yatheva  nu kho āvuso
ānanda  ayaṃ  kāyo  bhagavatā  anekapariyāyena  akkhāto vivaṭo pakāsito
itipāyaṃ  kāyo  anattāti  .  sakkā  evamevaṃ 1- viññāṇampidaṃ ācikkhituṃ
desetuṃ  paññapetuṃ  paṭṭhapetuṃ  vivarituṃ  vibhajituṃ  uttānīkātuṃ  itipidaṃ viññāṇaṃ
anattāti  .  yatheva kho āvuso udāyi ayaṃ kāyo bhagavatā anekapariyāyena
akkhāto  vivaṭo  pakāsito itipāyaṃ kāyo anattāti. Sakkā evamevaṃ 1-
viññāṇampidaṃ   ācikkhituṃ   desetuṃ   paññapetuṃ   paṭṭhapetuṃ  vivarituṃ  vibhajituṃ
uttānīkātuṃ itipidaṃ viññāṇaṃ anattāti.



             The Pali Tipitaka in Roman Character Volume 18 page 208. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=18&item=300&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=18&item=300&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=300&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=18&item=300&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=18&i=300              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=1271              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=1271              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :