ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [300]  Ekaṃ  samayaṃ  āyasmā  ca  ānando  āyasmā  ca udāyi
kosambiyaṃ   viharanti   ghositārāme   .   atha   kho   āyasmā  udāyi
sāyaṇhasamayaṃ   paṭisallānā   vuṭṭhito  yenāyasmā  ānando  tenupasaṅkami
upasaṅkamitvā    āyasmatā    ānandena   saddhiṃ   sammodi   sammodanīyaṃ
kathaṃ  sārāṇīyaṃ  vītisāretvā  ekamantaṃ  nisīdi  .  ekamantaṃ  nisinno kho
āyasmā  udāyi  āyasmantaṃ  ānandaṃ  etadavoca  yatheva  nu kho āvuso
ānanda  ayaṃ  kāyo  bhagavatā  anekapariyāyena  akkhāto vivaṭo pakāsito
itipāyaṃ  kāyo  anattāti  .  sakkā  evamevaṃ 1- viññāṇampidaṃ ācikkhituṃ
desetuṃ  paññapetuṃ  paṭṭhapetuṃ  vivarituṃ  vibhajituṃ  uttānīkātuṃ  itipidaṃ viññāṇaṃ
anattāti  .  yatheva kho āvuso udāyi ayaṃ kāyo bhagavatā anekapariyāyena
akkhāto  vivaṭo  pakāsito itipāyaṃ kāyo anattāti. Sakkā evamevaṃ 1-
viññāṇampidaṃ   ācikkhituṃ   desetuṃ   paññapetuṃ   paṭṭhapetuṃ  vivarituṃ  vibhajituṃ
uttānīkātuṃ itipidaṃ viññāṇaṃ anattāti.
     [301]    Cakkhuñca    āvuso    paṭicca   rūpe   ca   uppajjati
cakkhuviññāṇanti  .   evamāvusoti  .  yo  cāvuso  hetu yo ca paccayo
cakkhuviññāṇassa   upādāya   so   ca   hetu  so  ca  paccayo  sabbena
@Footnote: 1 Ma. evameva.
Sabbaṃ  sabbathā  sabbaṃ  aparisesā  1-  nirujjheyya  api nu kho cakkhuviññāṇaṃ
paññāyethāti  .  no  hetaṃ  āvuso imināpi kho etaṃ āvuso pariyāyena
bhagavatā   akkhātaṃ   vivaṭaṃ   pakāsitaṃ   itipidaṃ  viññāṇaṃ  anattāti  .pe.
Jivhañcāvuso    paṭicca    rase   ca   uppajjati   jivhāviññāṇanti  .
Evamāvusoti  .  yo  cāvuso  hetu  yo  ca  paccayo  jivhāviññāṇassa
uppādāya  so  ca  hetu  so  ca  paccayo  sabbena  sabbaṃ sabbathā sabbaṃ
aparisesā  1-  nirujjheyya  api  nu  kho  jivhāviññāṇaṃ  paññāyethāti.
No  hetaṃ  āvuso  imināpi kho etaṃ āvuso pariyāyena bhagavatā akkhātaṃ
vivaṭaṃ   pakāsitaṃ   itipidaṃ  viññāṇaṃ  anattāti  .pe.  manañcāvuso  paṭicca
dhamme  ca  uppajjati  manoviññāṇanti  .  evamāvusoti  .  yo  cāvuso
hetu  yo  ca  paccayo  manoviññāṇassa  uppādāya  so  ca  hetu so ca
paccayo   sabbena   sabbaṃ   sabbathā   sabbaṃ  aparisesā  1-  nirujjheyya
api  nu  kho  manoviññāṇaṃ  paññāyethāti  .  no  hetaṃ āvuso imināpi
kho  etaṃ  āvuso  pariyāyena  bhagavatā  akkhātaṃ  vivaṭaṃ  pakāsitaṃ  itipidaṃ
viññāṇaṃ anattāti.
     [302] Seyyathāpi āvuso puriso sāratthiko sāragavesī sārapariyesanaṃ
caramāno   tiṇhaṃ   kudhāriṃ  ādāya  vanaṃ  paviseyya  so  tattha  passeyya
mahantaṃ   kadalikkhandhaṃ   ujuṃ   navaṃ   akukkuṭakajātakaṃ   2-   tamenaṃ   mūle
@Footnote: 1 Ma. aparisesaṃ .   2 Sī. Ma. Yu. akukkukajātaṃ.
Chindeyya   mūle   chitvā   agge  chindeyya  agge  chetvā  pattavaṭṭiṃ
vinibbhujjeyya   so   tattha   pheggumpi   nādhigaccheyya   kuto  sāraṃ .
Evameva   kho   āvuso   bhikkhu   chasu   phassāyatananesu  nevattānaṃ  na
attaniyaṃ   samanupassati   so   evaṃ   samanupassanto   na   kiñci   loke
upādiyati     anupādiyaṃ    na    paritassati    aparitassaṃ    paccattaññeva
parinibbāyati   khīṇā   jāti   vusitaṃ   brahmacariyaṃ   kataṃ   karaṇīyaṃ   nāparaṃ
itthattāyāti pajānātīti.



             The Pali Tipitaka in Roman Character Volume 18 page 208-210. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=18&item=300&items=3              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=18&item=300&items=3&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=300&items=3              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=18&item=300&items=3              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=18&i=300              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=1271              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=1271              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :