ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [304]   Tattha   bhikkhave   sutavā  ariyasāvako  iti  paṭisañcikkhati
tiṭṭhatu    tāva    tattāya    ayosalākāya   ādittāya   sampajjalitāya
sañjotibhūtāya   cakkhundriyaṃ   sampalimaṭṭhaṃ   handāhaṃ   idameva   manasikaromi
iti   cakkhuṃ   aniccaṃ   rūpā  aniccā  cakkhuviññāṇaṃ  aniccaṃ  cakkhusamphasso
anicco   yampidaṃ   cakkhusamphassapaccayā   uppajjati   vedayitaṃ   sukhaṃ   vā
dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccaṃ.
     {304.1}    Tiṭṭhatu   tāva   tiṇhena   ayosaṅkunā   ādittena
sampajjalitena     sañjotibhūtena     sotindriyaṃ    sampalimaṭṭhaṃ    handāhaṃ
idameva   manasikaromi   iti   sotaṃ  aniccaṃ  saddā  aniccā  sotaviññāṇaṃ
aniccaṃ   sotasamphasso   anicco   yampidaṃ   sotasamphassapaccayā  uppajjati
vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccaṃ.
     {304.2} Tiṭṭhatu tāva tiṇhena nakhacchedanena ādittena sampajjalitena
sañjotibhūtena   ghānindriyaṃ   sampalimaṭṭhaṃ   handāhaṃ   idameva   manasikaromi
@Footnote: 1 Yu. suttaṃ. evamuparipi .  2 jīvikānantipi pāṭho.

--------------------------------------------------------------------------------------------- page213.

Iti ghānaṃ aniccaṃ gandhā aniccā ghānaviññāṇaṃ aniccaṃ ghānasamphasso anicco yampidaṃ ghānasamphassapaccayā uppajjati vedayitaṃ .pe. Tampi aniccaṃ. {304.3} Tiṭṭhatu tāva tiṇhena khurena ādittena sampajjalitena sañjotibhūtena jivhindriyaṃ sampalimaṭṭhaṃ handāhaṃ idameva manasikaromi iti jivhā aniccā rasā aniccā jivhāviññāṇaṃ aniccaṃ jivhāsamphasso anicco yampidaṃ jivhāsamphassapaccayā uppajjati .pe. Tampi aniccaṃ. {304.4} Tiṭṭhatu tāva tiṇhāya sattiyā ādittāya sampajjalitāya sañjotibhūtāya kāyindriyaṃ sampalimaṭṭhaṃ handāhaṃ idameva manasikaromi iti kāyo anicco phoṭṭhabbā aniccā kāyaviññāṇaṃ aniccaṃ kāyasamphasso anicco yampidaṃ kāyasamphassapaccayā uppajjati vedayitaṃ .pe. Tampi aniccaṃ. {304.5} Tiṭṭhatu tāva sottaṃ handāhaṃ idameva manasikaromi iti mano anicco dhammā aniccā manoviññāṇaṃ aniccaṃ manosamphasso anicco yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccaṃ. {304.6} Evaṃ passaṃ bhikkhave sutavā ariyasāvako cakkhusmiṃpi nibbindati rūpesupi nibbindati cakkhuviññāṇepi nibbindati cakkhusamphassepi nibbindati .pe. yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmiṃpi nibbindati nibbindaṃ virajjati virāgā vimuccati . vimuttasmiṃ vimuttamiti ñāṇaṃ hoti . khīṇā jāti vusitaṃ brahmacariyaṃ

--------------------------------------------------------------------------------------------- page214.

Kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti 1- . ayaṃ kho bhikkhave ādittapariyāyo dhammapariyāyoti.


             The Pali Tipitaka in Roman Character Volume 18 page 212-214. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=18&item=304&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=18&item=304&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=304&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=18&item=304&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=18&i=304              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=1274              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=1274              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :