ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [326]   Ekaṃ   samayaṃ   bhagavā   sakkesu   viharati   kapilavatthusmiṃ
nigrodhārāme  .  tena  kho  pana  samayena  kapilavatthuvāsīnaṃ  sakyānaṃ navaṃ
saṇṭhāgāraṃ   acirakāritaṃ   hoti   anajjhāvutthaṃ  samaṇena  vā  brāhmaṇena
vā  kenaci  vā  manussabhūtena  .  atha  kho  kāpilavatthavā  sakyā  yena
bhagavā   tenupasaṅkamiṃsu   upasaṅkamitvā   bhagavantaṃ  abhivādetvā  ekamantaṃ
nisīdiṃsu   .   ekamantaṃ   nisinnā   kho   kāpilavatthavā  sakyā  bhagavantaṃ
etadavocuṃ   idha   bhante  kapilavatthuvāsīnaṃ  1-  sakyānaṃ  navaṃ  saṇṭhāgāraṃ
acirakāritaṃ   anajjhāvutthaṃ   samaṇena   vā  brāhmaṇena  vā  kenaci  vā
manussabhūtena   .   taṃ   bhante   bhagavā  paṭhamaṃ  paribhuñjatu  bhagavatā  paṭhamaṃ
paribhuttaṃ    pacchā    kāpilavatthavā    sakyā    paribhuñjissanti    tadassa
kapilavatthuvāsīnaṃ   1-  sakyānaṃ  dīgharattaṃ  hitāya  sukhāyāti  .  adhivāsesi
bhagavā   tuṇhībhāvena   .   atha   kho   kāpilavatthavā   sakyā  bhagavato
adhivāsanaṃ  viditvā  uṭṭhāyāsanā  bhagavantaṃ  abhivādetvā  padakkhiṇaṃ  katvā
yena  navaṃ  saṇṭhāgāraṃ  tenupasaṅkamiṃsu  upasaṅkamitvā  sabbasantharisanthataṃ  2-
saṇṭhāgāraṃ     santharitvā     āsanāni     paññāpetvā     udakamaṇikaṃ
patiṭṭhāpetvā   telappadīpaṃ   āropetvā   yena  bhagavā  tenupasaṅkamiṃsu
upasaṅkamitvā     bhagavantaṃ     etadavocuṃ     sabbasantharisanthataṃ    bhante
saṇṭhāgāraṃ     āsanāni     paññattāni     udakamaṇiko     patiṭṭhāpito
@Footnote: 1 Ma. Yu. kāpilavatthavānaṃ .  2 Ma. Yu. sabbasanthariṃ.
Telappadīpo āropito yassadāni bhante bhagavā kālaṃ maññatīti.
     [327]   Atha   kho   bhagavā  nivāsetvā  pattacīvaramādāya  saddhiṃ
bhikkhusaṅghena    yena    navaṃ    saṇṭhāgāraṃ   tenupasaṅkami   upasaṅkamitvā
pāde   pakkhāletvā   saṇṭhāgāraṃ   pavisitvā   majjhimaṃ   thambhaṃ  nissāya
puratthābhimukho    nisīdi   .   bhikkhusaṅghopi   kho   pāde   pakkhāletvā
saṇṭhāgāraṃ   pavisitvā   pacchimaṃ   bhittiṃ   nissāya   puratthābhimukho   nisīdi
bhagavantaṃyeva   purakkhatvā   .   kāpilavatthavāpi   [1]-   sakyā  pāde
pakkhāletvā   saṇṭhāgāraṃ  pavisitvā  puratthimaṃ  bhittiṃ  nissāya  pacchāmukhā
nisīdiṃsu   bhagavantaṃyeva   purakkhatvā   .   atha  kho  bhagavā  kāpilavatthave
sakye   bahudeva   rattiṃ   dhammiyā   kathāya  sandassetvā  samādapetvā
samuttejetvā  sampahaṃsetvā  uyyojesi  abhikkantā  kho gotama 2- ratti
yassadāni  kālaṃ  maññathāti  .  evaṃ  bhanteti  [3]- kāpilavatthavā sakyā
bhagavato   paṭissutvā   uṭṭhāyāsanā   bhagavantaṃ   abhivādetvā   padakkhiṇaṃ
katvā pakkamiṃsu.
     [328]  Atha  kho  bhagavā  acirapakkantesu  kāpilavatthavesu  sakyesu
āyasmantaṃ     mahāmoggallānaṃ     āmantesi     vigatathīnamiddho    kho
moggallāna   bhikkhusaṅgho   paṭibhātu  taṃ  moggallāna  bhikkhūnaṃ  dhammī  kathā
piṭṭhi   me   āgilāyati   tamahaṃ   āyamissāmīti  .  evaṃ  bhanteti  kho
āyasmā    mahāmoggallāno    bhagavato   paccassosi   .   atha   kho
bhagavā   catugguṇaṃ   saṅghāṭiṃ   paññapetvā   dakkhiṇena  passena  sīhaseyyaṃ
@Footnote: 1 Yu. kho .  2 Ma. Yu. gotamā .  3 Ma. Yu. kho.
Kappesi   pādena   pādaṃ   accādhāya   sato   sampajāno  uṭṭhānasaññaṃ
manasikaritvā    .    tatra   kho   āyasmā   mahāmoggallāno   bhikkhū
āmantesi  āvuso  bhikkhaveti  .  āvusoti  kho  te  bhikkhū  āyasmato
mahāmoggallānassa    paccassosuṃ    .    āyasmā    mahāmoggallāno
etadavoca  avassutapariyāyañca  vo  āvuso desessāmi anavassutapariyāyañca
taṃ suṇātha sādhukaṃ manasi karotha bhāsissāmīti.
     {328.1}  Evamāvusoti kho te bhikkhū āyasmato mahāmoggallānassa
paccassosuṃ  āyasmā  mahāmoggallāno  etadavoca  kathaṃ āvuso avassuto
hoti. Idhāvuso bhikkhu cakkhunā rūpaṃ disvā piyarūpe rūpe adhimuccati appiyarūpe
rūpe   byāpajjati  anupaṭṭhitakāyasati  1-  ca  viharati  parittacetaso  tañca
cetovimuttiṃ   paññāvimuttiṃ  yathābhūtaṃ  nappajānāti  yatthassa  te  uppannā
pāpakā   akusalā   dhammā   aparisesā  nirujjhanti  .pe.  jivhāya  rasaṃ
sāyitvā  .  manasā  dhammaṃ  viññāya  piyarūpe  dhamme adhimuccati appiyarūpe
dhamme  byāpajjati  anupaṭṭhitakāyasati  1-  ca  viharati  parittacetaso  tañca
cetovimuttiṃ  paññāvimuttiṃ  yathābhūtaṃ  nappajānāti  yatthassa  te  uppannā
pāpakā  akusalā  dhammā  aparisesā  nirujjhanti  .  ayaṃ vuccatāvuso bhikkhu
avassuto   cakkhuviññeyyesu   rūpesu  .pe.  avassuto  jivhāviññeyyesu
rasesu .pe. Avassuto manoviññeyyesu dhammesu.
     [329]   Evaṃvihāriṃ   cāvuso   bhikkhuṃ  cakkhuto  cepi  naṃ  māro
@Footnote: 1 Ma. Yu. anupaṭṭhitakāyassati. casaddo natthi.
Upasaṅkamati   labhetheva  māro  otāraṃ  labhetha  māro  ārammaṇaṃ  .pe.
Jivhāto  cepi  naṃ  māro  upasaṅkamati  .pe.  manato  cepi  naṃ  māro
upasaṅkamati   labhetheva   māro   otāraṃ   labhetha  māro  ārammaṇaṃ .
Seyyathāpi   āvuso   naḷāgāraṃ   vā  tiṇāgāraṃ  vā  sukkhakāḷāsaṃ  1-
terovassikaṃ   puratthimāya  cepi  naṃ  disāya  puriso  ādittāya  tiṇukkāya
upasaṅkameyya   labhetheva   aggi   otāraṃ   labhetha  aggi  ārammaṇaṃ .
Pacchimāya   cepi  naṃ  disāya  puriso  ādittāya  tiṇukkāya  upasaṅkameyya
.pe.   uttarāya  cepi  naṃ  disāya  .  dakkhiṇāya  cepi  naṃ  disāya .
Heṭṭhimato  cepi  naṃ  .  uparimato  cepi  naṃ. Yato kuto cepi naṃ puriso
ādittāya    tiṇukkāya    upasaṅkameyya    labhetheva    aggi   otāraṃ
labhetha   aggi   ārammaṇaṃ  .  evameva  kho  āvuso  evaṃvihāriṃ  bhikkhuṃ
cakkhuto  cepi  naṃ  māro  upasaṅkamati  labhetheva  māro  otāraṃ  labhetha
māro  ārammaṇaṃ  .pe.  jivhāto  cepi  naṃ  māro  upasaṅkamati  .pe.
Manato  cepi  naṃ  māro  upasaṅkamati  labhetheva  2- māro otāraṃ labhetha
māro ārammaṇaṃ.
     [330]   Evaṃvihāriñcāvuso  bhikkhuṃ  rūpā  adhibhaṃsu  na  bhikkhu  rūpe
adhibhosi   saddā   bhikkhuṃ   adhibhaṃsu   na   bhikkhu   sadde  adhibhosi  gandhā
bhikkhuṃ   adhibhaṃsu   na   bhikkhu   gandhe   adhibhosi   rasā  bhikkhuṃ  adhibhaṃsu  na
bhikkhu   rase   adhibhosi   phoṭṭhabbā  bhikkhuṃ  adhibhaṃsu  na  bhikkhu  phoṭṭhabbe
@Footnote: 1 Ma. Yu. sukhaṃ koḷāpaṃ .   2 Yu. labhateva.
Adhibhosi  dhammā  bhikkhuṃ  adhibhaṃsu  na  bhikkhu dhamme adhibhosi. Ayaṃ vuccatāvuso
bhikkhu   rūpādhibhūto  saddādhibhūto  gandhādhikūto  rasādhibhūto  phoṭṭhabbādhibhūto
dhammādhibhūto  [1]-  anadhibhūto  2-  adhibhaṃsu  [3]- pāpakā akusalā dhammā
saṅkilesikā  ponobbhavikā  sadarā  dukkhavipākā  āyatiṃ jātijarāmaraṇiyā.
Evaṃ kho āvuso avassuto hoti.
     [331]  Kathañcāvuso  anavassuto  hoti  .  idhāvuso bhikkhu cakkhunā
rūpaṃ  disvā  piyarūpe  rūpe  nādhimuccati  appiyarūpe  rūpe  na  byāpajjati
upaṭṭhitakāyasati    ca    viharati    appamāṇacetaso   tañca   cetovimuttiṃ
paññāvimuttiṃ   yathābhūtaṃ   pajānāti   yatthassa   te   uppannā   pāpakā
akusalā   dhammā   aparisesā  nirujjhanti  .pe.  jivhāya  rasaṃ  sāyitvā
.pe.    manasā    dhammaṃ    viññāya    piyarūpe    dhamme   nādhimuccati
appiyarūpe    dhamme    na    byāpajjati   upaṭṭhitakāyasati   ca   viharati
appamāṇacetaso      tañca     cetovimuttiṃ     paññavimuttiṃ     yathābhūtaṃ
pajānāti    yatthassa    te    uppannā    pāpakā   akusalā   dhammā
aparisesā    nirujjhanti    .    ayaṃ   vuccatāvuso   bhikkhu   anavassuto
cakkhuviññeyyesu   rūpesu   .pe.   ayaṃ   vuccatāvuso  bhikkhu  anavassuto
jivhāviññeyyesu     rasesu    .pe.    anavassuto    manoviññeyyesu
dhammesu   .   evaṃvihāriṃ   cāvuso   bhikkhuṃ   cakkhuto  cepi  naṃ  māro
upasaṅkamati   neva  labhetha  māro  otāraṃ  na  labhetha  māro  ārammaṇaṃ
.pe.    jivhāto   cepi   naṃ   māro   upasaṅkamati   .pe.   manato
@Footnote: 1 Ma. Yu. adhibhūto .  2 Ma. Yu. anadhibhū .   3 Ma. Yu. naṃ.
Cepi   naṃ  māro  upasaṅkamati  neva  labhetha  māro  otāraṃ  na  labhetha
māro ārammaṇaṃ.
     {331.1}    Seyyathāpi    āvuso    kūṭāgārasālaṃ   1-
bahalamattikāmaddāvilepanā      2-     puratthimāya     cepi     [3]-
disāya   puriso   ādittāya   tiṇukkāya   upasaṅkameyya   neva   labhetha
aggi  otāraṃ  na  labhetha  aggi  ārammaṇaṃ  .pe.  pacchimāya  cepi naṃ.
Uttarāya  cepi  naṃ  .  dakkhiṇāya  cepi  naṃ  .  heṭṭhimato  cepi  naṃ.
Uparimato  cepi  naṃ  yato  kutoci  ce  puriso [3]- ādittāya tiṇukkāya
upasaṅkameyya  neva  labhetha  aggi  otāraṃ  na  labhetha  aggi ārammaṇaṃ.
Evameva   kho   āvuso   evaṃvihāriṃ  bhikkhuṃ  cakkhuto  cepi  naṃ  māro
upasaṅkamati   neva   labhetheva   māro   otāraṃ   na   labhetha   māro
ārammaṇaṃ    .pe.    jivhāto   cepi   naṃ   māro   upasaṅkamati   na
labhetheva   māro  otāraṃ  na  labhetha  māro  ārammaṇaṃ  .  evaṃvihārī
cāvuso   bhikkhu   rūpe   adhibhosi   na   rūpā   bhikkhuṃ   adhibhaṃsu   sadde
bhikkhu   adhibhosi   na   saddā   bhikkhuṃ   adhibhaṃsu   gandhe   bhikkhu  adhibhosi
na   gandhā   bhikkhuṃ   adhibhaṃsu   rase   bhikkhu   adhibhosi   na  rasā  bhikkhuṃ
adhibhaṃsu   phoṭṭhabbe   bhikkhu   adhibhosi   na   phoṭṭhabbā   bhikkhuṃ   adhibhaṃsu
dhamme bhikkhu adhibhosi na dhammā bhikkhuṃ adhibhaṃsu.
     {331.2}    Ayaṃ    vuccatāvuso    bhikkhu    rūpādhibhū   saddādhibhū
gandhādhibhū    rasādhibhū    phoṭṭhabbādhibhū    dhammādhibhū    [4]-    adhibhosi
te     pāpake     akusale    dhamme    saṅkilesike    ponobbhavike
@Footnote: 1 Ma. kūṭāgāraṃ vā sālā vā. Yu. kuṭāgāraṃ vā kuṭāgārasālā vā. 2 Ma. Yu.
@bahalamattikā addāvalepanā. 3 Ma. Yu. naṃ .  4 Ma. Yu. adhibhū anabhibhūto.
Sadare   dukkhavipāke   āyatiṃ   jātijarāmaraṇiye  .  evaṃ  kho  āvuso
anavassuto   hotīti   .   atha   kho   bhagavā   vuṭṭhahitvā   āyasmantaṃ
mahāmoggallānaṃ   āmantesi   sādhu  sādhu  kho  moggallāna  sādhu  kho
tvaṃ    moggallāna    bhikkhūnaṃ    avassutapariyāyañca    anavassutapariyāyañca
abhāsīti   .   idamavoca   āyasmā   mahāmoggallāno   .   samanuñño
satthā   ahosi  .  attamanā  te  bhikkhū  āyasmato  mahāmoggallānassa
bhāsitaṃ abhinandunti. Chaṭṭhaṃ.



             The Pali Tipitaka in Roman Character Volume 18 page 227-233. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=18&item=326&items=6              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=18&item=326&items=6&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=326&items=6              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=18&item=326&items=6              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=18&i=326              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=2219              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=2219              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :