ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [338]  Tañce  bhikkhave  bhikkhuṃ  evaṃ carantaṃ evaṃ viharantaṃ rājāno
vā  rājamahāmattā  vā  mittā  vā  amaccā  vā  ñātī vā sālohitā
vā  bhogehi  abhihaṭṭhuṃ  pavāreyyuṃ ehambho 1- purisa kinte ime kāsāvā
anudayhanti  2-  .  kiṃ  muṇḍo  kapālamanucarasi  .  ehi  hīnāyāvattitvā
bhoge  ca  bhuñjassu  puññāni  ca  karohīti  .  so  ca  3-  taṃ  bhikkhave
@Footnote: 1 Ma. Yu. ehi bho .   2 Ma. Yu. anudahanti .  3 Ma. Yu. vata.
Bhikkhu  evaṃ  caranto  evaṃ  viharanto  sikkhaṃ  paccakkhāya hīnāyāvattissatīti
netaṃ ṭhānaṃ vijjati.
     {338.1}    Seyyathāpi    bhikkhave   gaṅgā   nadī   pācīnaninnā
pācīnapoṇā     pācīnapabbhārā     atha    mahājanakāyo    āgaccheyya
kuddālapiṭakaṃ   ādāya   mayaṃ   imaṃ   gaṅgaṃ   nadiṃ   pacchāninnaṃ  karissāma
pacchāpoṇaṃ   pacchāpabbhāranti   .  taṃ  kiṃ  maññatha  bhikkhave  api  nu  kho
so    mahājanakāyo    gaṅgaṃ   nadiṃ   pacchāninnaṃ   kareyya   pacchāpoṇaṃ
pacchāpabbhāranti  .  no  hetaṃ  bhante  .  taṃ kissa hetu. Gaṅgā bhante
nadī    pācīnaninnā    pācīnapoṇā   pācīnapabbhārā   sā   na   sukarā
pacchāninnā     1-     kātuṃ     pacchāpoṇā    pacchāpabbhārā   .
Yāvadeva     pana     so     mahājanakāyo     kilamathassa    vighātassa
bhāgī assāti.
     {338.2}  Evameva  kho  bhikkhave  tañce  bhikkhuṃ evaṃ carantaṃ evaṃ
viharantaṃ   rājāno  vā  rājamahāmattā  vā  mittā  vā  amaccā  vā
ñātī  vā  sālohitā  vā  bhogehi  abhihaṭṭhuṃ  pavāreyyuṃ  ehambho purisa
kiṃ  te  ime  kāsāvā  anudayhanti  .  kiṃ [2]- muṇḍo kapālamanucarasi.
Ehi   hīnāyāvattitvā   bhoge   ca  bhuñjassu  puññāni  ca  karohīti .
So   vata   bhikkhave   bhikkhu   evaṃ   caranto   evaṃ   viharanto  sikkhaṃ
paccakkhāya   hīnāyāvattissatīti   netaṃ   ṭhānaṃ   vijjati   .   taṃ   kissa
hetu   .   yaṃ   hi  taṃ  bhikkhave  cittaṃ  dīgharattaṃ  vivekaninnaṃ  vivekapoṇaṃ
vivekapabbhāraṃ   tañca   3-   hīnāyāvattissatīti  netaṃ  ṭhānaṃ  vijjatīti .
Sattamaṃ.
@Footnote: 1 Yu. pacchāninnaṃ...poṇaṃ...pabbhāraṃ .  2 Yu. nū .  3 Ma. Yu. tathā.



             The Pali Tipitaka in Roman Character Volume 18 page 236-237. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=18&item=338&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=18&item=338&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=338&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=18&item=338&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=18&i=338              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=2473              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=2473              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :