ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [338]  Tañce  bhikkhave  bhikkhuṃ  evaṃ carantaṃ evaṃ viharantaṃ rājāno
vā  rājamahāmattā  vā  mittā  vā  amaccā  vā  ñātī vā sālohitā
vā  bhogehi  abhihaṭṭhuṃ  pavāreyyuṃ ehambho 1- purisa kinte ime kāsāvā
anudayhanti  2-  .  kiṃ  muṇḍo  kapālamanucarasi  .  ehi  hīnāyāvattitvā
bhoge  ca  bhuñjassu  puññāni  ca  karohīti  .  so  ca  3-  taṃ  bhikkhave
@Footnote: 1 Ma. Yu. ehi bho .   2 Ma. Yu. anudahanti .  3 Ma. Yu. vata.

--------------------------------------------------------------------------------------------- page237.

Bhikkhu evaṃ caranto evaṃ viharanto sikkhaṃ paccakkhāya hīnāyāvattissatīti netaṃ ṭhānaṃ vijjati. {338.1} Seyyathāpi bhikkhave gaṅgā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā atha mahājanakāyo āgaccheyya kuddālapiṭakaṃ ādāya mayaṃ imaṃ gaṅgaṃ nadiṃ pacchāninnaṃ karissāma pacchāpoṇaṃ pacchāpabbhāranti . taṃ kiṃ maññatha bhikkhave api nu kho so mahājanakāyo gaṅgaṃ nadiṃ pacchāninnaṃ kareyya pacchāpoṇaṃ pacchāpabbhāranti . no hetaṃ bhante . taṃ kissa hetu. Gaṅgā bhante nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā sā na sukarā pacchāninnā 1- kātuṃ pacchāpoṇā pacchāpabbhārā . Yāvadeva pana so mahājanakāyo kilamathassa vighātassa bhāgī assāti. {338.2} Evameva kho bhikkhave tañce bhikkhuṃ evaṃ carantaṃ evaṃ viharantaṃ rājāno vā rājamahāmattā vā mittā vā amaccā vā ñātī vā sālohitā vā bhogehi abhihaṭṭhuṃ pavāreyyuṃ ehambho purisa kiṃ te ime kāsāvā anudayhanti . kiṃ [2]- muṇḍo kapālamanucarasi. Ehi hīnāyāvattitvā bhoge ca bhuñjassu puññāni ca karohīti . So vata bhikkhave bhikkhu evaṃ caranto evaṃ viharanto sikkhaṃ paccakkhāya hīnāyāvattissatīti netaṃ ṭhānaṃ vijjati . taṃ kissa hetu . yaṃ hi taṃ bhikkhave cittaṃ dīgharattaṃ vivekaninnaṃ vivekapoṇaṃ vivekapabbhāraṃ tañca 3- hīnāyāvattissatīti netaṃ ṭhānaṃ vijjatīti . Sattamaṃ. @Footnote: 1 Yu. pacchāninnaṃ...poṇaṃ...pabbhāraṃ . 2 Yu. nū . 3 Ma. Yu. tathā.


             The Pali Tipitaka in Roman Character Volume 18 page 236-237. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=18&item=338&items=1&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=18&item=338&items=1&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=338&items=1&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=18&item=338&items=1&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=18&i=338              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=2473              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=2473              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :