ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [339]   Atha   kho   aññataro   bhikkhu   yena   aññataro  bhikkhu
tenupasaṅki   upasaṅkamitvā   taṃ   bhikkhuṃ   etadavoca  kittāvatā  nu  kho
āvuso   bhikkhuno   dassanaṃ   suvisuddhaṃ   hotīti   .  yato  kho  āvuso
bhikkhu     channaṃ    phassāyatanānaṃ    samudayañca    atthaṅgamañca    yathābhūtaṃ
pajānāti    ettāvatā    kho   āvuso   bhikkhuno   dassanaṃ   suvisuddhaṃ
hotīti. Atha kho so bhikkhu asantuṭṭho tassa bhikkhussa pañhāveyyākaraṇena 1-
yena    aññataro    bhikkhu    tenupasaṅkami    upasaṅkamitvā   taṃ   bhikkhuṃ
etadavoca   kittāvatā   nu   kho   āvuso   bhikkhuno  dassanaṃ  suvisuddhaṃ
hotīti   .   yato   kho   āvuso   bhikkhu   pañcannaṃ  upādānakkhandhānaṃ
samudayañca      atthaṅgamañca      yathābhūtaṃ     pajānāti     ettāvatā
kho  āvuso  bhikkhuno  dassanaṃ  suvisuddhaṃ  hotīti  .  atha  kho  so  bhikkhu
asantuṭṭho    tassa    bhikkhussa   pañhāveyyākaraṇena   yena   aññataro
bhikkhu   tenupasaṅkami   upasaṅkamitvā   taṃ   bhikkhuṃ   etadavoca  kittāvatā
nu  kho  āvuso  bhikkhuno  dassanaṃ  suvisuddhaṃ  hotīti  .  yato kho āvuso
bhikkhu     catunnaṃ     mahābhūtānaṃ    samudayañca    atthaṅgamañca    yathābhūtaṃ
pajānāti    ettāvatā    kho   āvuso   bhikkhuno   dassanaṃ   suvisuddhaṃ
hotīti    .    atha   kho   so   bhikkhu   asantuṭṭho   tassa   bhikkhussa
pañhāveyyākaraṇena      yena     aññataro     bhikkhu     tenupasaṅkami
upasaṅkamitvā  taṃ  bhikkhuṃ  etadavoca  kittāvatā  nu  kho  āvuso bhikkhuno
dassanaṃ  suvisuddhaṃ  hotīti  .  yato  kho  āvuso  bhikkhu yaṅkiñci samudayadhammaṃ
@Footnote: 1 Ma. pañhaveyyākaraṇena. Yu. pañhavyākaraṇena. evamuparipi.
Sabbantaṃ   nirodhadhammanti   yathābhūtaṃ   pajānāti  ettāvatā  kho  āvuso
bhikkhuno dassanaṃ suvisuddhaṃ hotīti.
     [340]  Atha  kho  so  bhikkhu  asantuṭṭho  tassa  bhikkhussa  pañhā-
veyyākaraṇena   yena   bhagavā   tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ
abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ  nisinno  kho  so  bhikkhu
bhagavantaṃ   etadavoca   idhāhaṃ   bhante   yenaññataro  bhikkhu  tenupasaṅkamiṃ
upasaṅkamitvā   taṃ   bhikkhuṃ   etadavocaṃ   kittāvatā   nu   kho  āvuso
bhikkhuno   dassanaṃ   suvisuddhaṃ  hotīti  .  evaṃ  vutte  bhante  so  bhikkhu
maṃ   etadavoca   yato   kho   āvuso  bhikkhu  1-  channaṃ  phassāyatanānaṃ
samudayañca   atthaṅgamañca   yathābhūtaṃ   pajānāti   ettāvatā  [2]-  kho
āvuso   bhikkhuno   dassanaṃ   suvisuddhaṃ  hoti  3-  .  atha  khohaṃ  bhante
asantuṭṭho      tassa      bhikkhussa      pañhāveyyākaraṇena     yena
aññataro   bhikkhu   tenupasaṅkamiṃ   upasaṅkamitvā   taṃ   bhikkhuṃ   etadavocaṃ
kittāvatā   nu   kho   āvuso   bhikkhuno   dassanaṃ  suvisuddhaṃ  hotīti .
Evaṃ  vutte  bhante  so  bhikkhu  maṃ  etadavoca  yato  kho āvuso bhikkhu
pañcannaṃ    upādānakkhandhānaṃ    .pe.   catunnaṃ   mahābhūtānaṃ   samudayañca
atthaṅgamañca    yathābhūtaṃ    pajānāti    .pe.    yaṅkiñci    samudayadhammaṃ
sabbantaṃ   nirodhadhammanti   yathābhūtaṃ   pajānāti  ettāvatā  kho  āvuso
bhikkhuno  dassanaṃ  suvisuddhaṃ  hotīti  .  atha  khohaṃ  bhante  asantuṭṭho tassa
bhikkhussa    pañhāveyyākaraṇena    yena   bhagavā   tenupasaṅkamiṃ   .pe.
@Footnote: 1 Yu. ayaṃ pāṭho natthi. 2 Yu. nu ... .  3 Ma. Yu. hotīti.
Kittāvatā nu kho bhante bhikkhuno dassanaṃ suvisuddhaṃ hotīti.
     [341]  Seyyathāpi  bhikkhu  purisassa  kiṃsuko  adiṭṭhapubbo  assa .
So  yenaññataro  puriso  kiṃsukassa  dassāvī  tenupasaṅkameyya upasaṅkamitvā
taṃ  purisaṃ  evaṃ  vadeyya  kīdiso  bho  purisa  kiṃsukoti. So evaṃ vadeyya
kāḷako  kho  ambho  purisa  kiṃsuko  seyyathāpi jhāmakhāṇūti. Tena kho pana
bhikkhu  samayena  tādisovassa  kiṃsuko  yathā  1-  tassa  purisassa  dassanaṃ.
Atha  kho  so  bhikkhu  puriso  asantuṭṭho tassa purisassa pañhāveyyākaraṇena
yenaññataro   puriso   kiṃsukassa   dassāvī  tenupasaṅkameyya  upasaṅkamitvā
taṃ  purisaṃ  evaṃ  vadeyya  kīdiso  ambho purisa kiṃsukoti. So evaṃ vadeyya
lohitako  kho  ambho  purisa  kiṃsuko  seyyathāpi maṃsapesīti. Tena kho pana
bhikkhu   samayena   tādisovassa  kiṃsuko  yathāpi  tassa  purisassa  dassanaṃ .
Atha  kho  so  bhikkhu  puriso  asantuṭṭho tassa purisassa paṇhāveyyākaraṇena
yenaññataro   puriso   kiṃsukassa   dassāvī  tenupasaṅkameyya  upasaṅkamitvā
taṃ  purisaṃ  evaṃ  vadeyya  kīdiso  bho  purisa  kiṃsukoti. So evaṃ vadeyya
ocīrakajāto    2-    kho   ambho   purisa   kiṃsuko   ādiṇṇasipāṭiko
seyyathāpi    sirīsoti   .  tena  kho  pana  bhikkhu  samayena  tādisovassa
kiṃsuko   yathāpi  tassa  purisassa  dassanaṃ  .  atha  kho  so  bhikkhu  puriso
asantuṭaṭho     tassa     purisassa    pañhāveyyākaraṇena    yenaññataro
puriso      kiṃsukassa     dassāvī     tenupasaṅkameyya     upasaṅkamitvā
@Footnote: 1 Ma. Yu. yathāpi .   2 Yu. odīrakajāto.
Taṃ   purisaṃ   evaṃ   vadeyya  kīdiso  bho  purisa  kiṃsukoti  .  so  evaṃ
vadeyya   bahalapattapalāso   saṇḍacchāyo  1-  kho  ambho  purisa  kiṃsuko
seyyathāpi   nigrodhoti  .  tena  kho  pana  bhikkhu  samayena  tādisovassa
kiṃsuko   yathāpi   tassa  purisassa  dassanaṃ  .  evameva  kho  bhikkhu  yathā
yathā   adhimuttānaṃ   tesaṃ   sappurisānaṃ   dassanaṃ   suvisuddhaṃ   hoti   2-
tathā tathā kho chekehi 3- sappurisehi byākataṃ.
     [342]   Seyyathāpi   bhikkhu   rañño  paccantimaṃ  nagaraṃ  daḷhaṃ  4-
pākāratoraṇaṃ    chadvāraṃ    tatrassa    dovāriko    paṇḍito   byatto
medhāvī   aññātānaṃ   nivāretā   ñātānaṃ   pavesetā  .  puratthimāya
disāya  āgantvā  sīghaṃ  dūtayugaṃ  taṃ  dovārikaṃ  evaṃ vadeyya katthambho 5-
purisa  imassa  nagarassa  nagarasāmīti  .  so  evaṃ  vadeyya  eso bhante
majjhe  siṅghāṭake  nisinnoti  .  atha  kho  taṃ  sīghaṃ  dūtayugaṃ  nagarasāmissa
yathābhūtaṃ   vacanaṃ   nīyādetvā   yathāgatamaggaṃ   paṭipajjeyya  .  pacchimāya
disāya   āgantvā   sīghaṃ   dūtayugaṃ   .pe.  uttarāya  disāya  dakkhiṇāya
disāya   āgantvā  sīghaṃ  dūtayugaṃ  taṃ  dovārikaṃ  evaṃ  vadeyya  katthambho
purisa   imassa   nagarassa   nagarasāmīti   .   so  evaṃ  vadeyya  eso
bhante   majjhe   siṅghāṭake   nisinnoti   .  atha  kho  taṃ  sīghaṃ  dūtayugaṃ
nagarasāmissa   yathābhūtaṃ   vacanaṃ  nīyādetvā  yathāgatamaggaṃ  paṭipajjeyya .
Upamā   kho   myāyaṃ   bhikkhu   katā  atthassa  viññāpanāya  ayañcettha
@Footnote: 1 Ma. sandacchāyo. 2 Yu. ayaṃ pāṭho natthi. 3 Sī. Ma. Yu. tehi.
@4 Ma. daḷhuddhāpaṃ. Yu. daḷhuddāpaṃ. 5 Ma. kahaṃ bho. Yu. kahambho. evamuparipi.
Attho   nagaranti   kho   bhikkhu   imassetaṃ   cātummahābhūtikassa   kāyassa
adhivacanaṃ           mātāpettikasambhavassa          odanakummāsūpacayassa
niccucchādanaparimaddanabhedanaviddhaṃsanadhammassa . 1- Chadvārāti kho bhikkhu channetaṃ
ajjhattikānaṃ   āyatanānaṃ   adhivacanaṃ   .  dovārikoti  kho  bhikkhu  satiyā
etaṃ   adhivacanaṃ   .   sīghaṃ   dūtayuganti   kho   bhikkhu  samathavipassanānametaṃ
adhivacanaṃ   .   nagarasāmīti  kho  bhikkhu  viññāṇassetaṃ  adhivacanaṃ  .  majjhe
siṅghāṭakāti  2-  kho  bhikkhu  catunnetaṃ  mahābhūtānaṃ  adhivacanaṃ  paṭhavīdhātuyā
āpodhātuyā   tejodhātuyā   vāyodhātuyā   .  yathābhūtaṃ  vacananti  kho
bhikkhu   nibbānassetaṃ  adhivacanaṃ  .  yathāgatamaggoti  kho  bhikkhu  ariyassetaṃ
aṭṭhaṅgikassa   maggassa   adhivacanaṃ  .  seyyathīdaṃ  .  sammādiṭṭhiyā  .pe.
Sammāsamādhissāti. Aṭṭhamaṃ.



             The Pali Tipitaka in Roman Character Volume 18 page 238-242. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=18&item=339&items=4&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=18&item=339&items=4              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=339&items=4&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=18&item=339&items=4&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=18&i=339              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=2508              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=2508              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :