ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [34]  Sabbamaññitasamugghātasappāyaṃ  vo  bhikkhave  paṭipadaṃ  desissāmi
taṃ   suṇātha   .   katamā   ca  sā  bhikkhave  sabbamaññitasamugghātasappāyā
paṭipadā     .     idha     bhikkhave    bhikkhu    cakkhuṃ    na    maññati
cakkhusmiṃ    na    maññati    cakkhuto    na   maññati   cakkhuṃ   meti   na
maññati   .   rūpe   na   maññati   .   cakkhuviññāṇaṃ   na   maññati  .
Cakkhusamphassaṃ   na   maññati   .   yampidaṃ   cakkhusamphassapaccayā   uppajjati
vedayitaṃ   sukhaṃ   vā   dukkhaṃ   vā   adukkhamasukhaṃ   vā  tampi  na  maññati
tasmiṃpi   na   maññati   tatopi   na  maññati  taṃ  meti  na  maññati  .  yaṃ
hi    bhikkhave    maññati    yasmiṃ   maññati   yato   maññati   yaṃ   meti
maññati     tato    taṃ    hoti    aññathā    aññathābhāvī    bhavasatto
loko    bhavameva    abhinandati   .pe.   jivhaṃ   na   maññati   jivhāya
na   maññati   jivhāto   na   maññati   jivhā   meti   na   maññati .
Rase    jivhāviññāṇaṃ   1-   jivhāsamphassaṃ   na   maññati   .   yampidaṃ
jivhāsamphassapaccayā    uppajjati    vedayitaṃ    sukhaṃ   vā   dukkhaṃ   vā
@Footnote: 1 Ma. Yu. rase na maññati jivhāviññāṇaṃ na maññati.
Adukkhamasukhaṃ    vā   tampi   na   maññati   tasmiṃpi   na   maññati   tatopi
na maññati taṃ meti na maññati.
     {34.1}  Yaṃ  hi  bhikkhave  maññati  yasmiṃ  maññati  yato  maññati  yaṃ
meti   maññati   tato  taṃ  hoti  aññathā  aññathābhāvī  bhavasatto  loko
bhavameva  abhinandati  .pe.  manaṃ  na  maññati  manasmiṃ  na  maññati  manato na
maññati   mano   meti   na   maññati   dhamme   manoviññāṇaṃ  manosamphassaṃ
na      maññati     .     yampidaṃ     manosamphassapaccayā     uppajjati
vedayitaṃ   sukhaṃ   vā   dukkhaṃ   vā   adukkhamasukhaṃ   vā  tampi  na  maññati
tasmiṃpi   na   maññati   tatopi   na   maññati   taṃ   meti  na  maññati .
Yaṃ    hi    bhikkhave    maññati    yasmiṃpi   maññati   yato   maññati   yaṃ
meti    maññati   tato   taṃ   hoti   aññathā   aññathābhāvī   bhavasatto
loko   bhavameva   abhinandati   .   yāvatā   bhikkhave   khandhadhātuāyatanaṃ
tampi    na    maññati    tasmiṃpi    na    maññati   tatopi   na   maññati
taṃ   meti   na   maññati   .  so  evaṃ  amaññamāno  na  kiñci  loke
upādiyati     anupādiyaṃ    na    paritassati    aparitassaṃ    paccattaññeva
parinibbāyati     khīṇā    jāti    vusitaṃ    brahmacariyaṃ    kataṃ    karaṇīyaṃ
nāparaṃ    itthattāyāti    pajānāti    .   ayaṃ   kho   sā   bhikkhave
sabbamaññitasamugghātasappāyā paṭipadāti. Navamaṃ.



             The Pali Tipitaka in Roman Character Volume 18 page 28-29. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=18&item=34&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=18&item=34&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=34&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=18&item=34&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=18&i=34              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=257              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=257              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :